Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
वचिन्तामयी एकस्य सकलशाखामवगमात् शाखान्सरबोधितेतिकः । संध्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात् ।। - यतु विभक्त्यादिमत्तत्तत्यपदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्वपि कश्चिद्देदः तवायं समुदायो वेद इत्यनिश्चय एव नित्यानुमेयार्थः, वेदत्वं वा तवानुमेयमिति, तन्न, प्रत्यक्षवेदातिरितवाक्ये तदभियुक्तानां महाजमानां वेदत्वाभावनिश्चयात् । अतएव वेदत्वं तब
• -- .. ...... .. ... ... ... ... ... ... ... .. . -- - कर्तव्यतानिश्चयो म स्थादित्यर्थः। 'प्रत्यक्षत्वमिति इदानीमपि प्रत्यक्षवमित्यर्थः, तेवपौति तेम्वेवेलार्थः, 'कश्चिवेद इति यः कश्चिदेदस्तवेत्यर्थः । ननु अनिश्चयो न नित्यानुमे यशब्दार्थ इत्यस्वरमादाह, 'वेदत्वं वेति, 'तम' यत्किञ्चिदे, तथाचायमेव नित्यानुमेयशब्दार्थ इति भावः । 'वेदातिरिक्तति वेदत्वेन निश्चीयमानातिरिक्तोत्यर्थः, 'वाक्ये' प्रत्यक्षसिद्धवाक्ये, 'वेदत्वाभावनिश्चयादिति, तथाच वेदस्य नित्यत्वासत्त्वममायातमिति भावः। यद्यपि निश्चायक प्रमाणं दुर्वाच्यं तथापि पूर्वपूर्वषां वाक्यमेव तथेत्यभिप्राय:(१) ।
मानमिति भावः । न च स्मतावतिप्रसङ्गः, अनपेक्षेति विशेषणादित्याः । 'माध्ययनेति अदृराहेत्वध्ययनविषयमित्यर्थः । तदभावादिति, न हि तादृशाहुपूर्वी विशिरः केनचित्तथापाद्यत इति भावः । 'अनभ्युपगमादिति, देवदसप्रभवस्वाद्यनुमापकभातिभिः सपरप्रसङ्गादिति भावः । यद्यपि शब्दसदुपौवोत्यादिरूपवेदस्वानुमाने नोकदोषस्तथापि वेदस्य नित्यानुमेयत. विवादे वेदत्वस्य तथात्वसाधने बर्थान्तरमिति तात्पर्य, इति व्याख्यानतरम्।

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510