Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 482
________________ प्रदास्यतुरीयखण्डे उचममच्छङ्गवादः । रोगरेषां परिग्रहादनुष्ठानाद्युपपत्तेः, एवं होलाका चा चारेऽपि वेदलिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः । श्रविगौतालौकिकविष शिष्टाचारस्य वेदमूलत्वदर्शनात् वेदानुमाने चाविगौतशिष्टाचारत्वेन भोजनाद्याचा रोऽपि वेदमूलः स्यात्, वेदं विनापि तत्कर्त्तव्यताधीसम्भवात् न तदर्थं वेद वेदमूलक नियादेव प्रामाण्यनिश्चय इत्यत श्राह 'मन्वादीति, मन्वादिस्मृतित्वेन पूर्वमहाजनपरिग्रहेण चेति हेतुदयं श्रत एव saferenceम्बलितोऽपि पाठ: । 'उत्तरोत्तरेषां' महाजनाम, 'परिग्रहात्' प्रामाण्यनिश्चयात् सर्व्वः स्मृतिवेदाचारोऽपि न वेदमनुमापयतीति व्यवस्थापयति, 'एवमिति, 'होलाका चाचारेऽपि' starकादिक्रियायामपौत्यर्थः, 'वेदलिङ्गेन' श्रविगौतशिष्टाचारविवयत्वेन, 'तदर्थस्येति कर्त्तव्यतादिज्ञानद्वारा वेदप्रयोजनस्य प्रवृस्वादेरित्यर्थः, 'श्रविगीतेति, 'श्रविगोतत्वं बलवदनिष्टाननुबन्धिलं परदारादिप्रवृत्तौ व्यभिचारादिवारणाय 'अलौकिकत्वं प्रत्यक्ष videoनताक विषयान्यत्वं भोजनाचाचारे शभिचारवारणाय, 'शिष्टेति, 'शिष्टत्वं दृष्टमाधनतांशे भ्रमरहितत्वं चेचवन्दनाद्याचा रे. यभिचारवारणाय, एनमलौकिकत्वविशेषणमपि त्यज्यतां गौरवदिव्यता, 'विगीतेत 'न तदर्थं वेद इतीति, तथाचा दमूलत्वं निरस्यति, 'एवमिति, 'तुल्यमिति, तथाचाप्रयोजकात्मत नाक । सिद्धसाधनमाह, 'अनुमानस्येति, 'अन्यथा' मापेक्षम्याप्रमाणे, 'क

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510