Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
नित्यत्वमेव, उक्तन्यायेन प्रत्यभिप्रायास्तज्जानीयत्वदिपयत्वात् । किष्य यदि व्यङ्ग्यः शब्दः स्वात् तदा
लोकभाषे घटस्येव व्यञ्जकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विदानीं शब्दो नास्तौति
निध्यरूपपरम्परासम्बन्धविरहाच्च साचात् परम्परया वा न भानसम्भवइत्यभिप्रायात् । 'वर्णच्चारणंति, तथाच वर्णोच्चारणट्शायामपि न ध्वनेरुत्पादनियम इति भावः । इदन्तु समाधिसौकर्य्यादुतं । वस्तुसस्तु वर्णानुत्पादेऽपि तायुनिष्ठोत्पादादेस्तनिष्ठतारत्वादिवै सचष्यस्य ध्वनिनिष्ठोत्पाद- विमाश- तारत्वादिप्रतीतीनां साचात् परम्परया वा विषयत्वसम्भवादित्यपि बोध्यं । 'उभयो:' ध्वनि-वर्णयो:, 'जनन्यायेनेति ध्वनौ साचात्सम्वन्नोत्पादादिप्रत्ययस्य भ्रमत्प्रसङ्गेनेत्यर्थः, 'प्रत्यभिज्ञायाः' सेवेयं गुर्जरीत्यादिप्रत्यभिज्ञायाः, 'तजातीयत्व विषचत्वादिति तज्जातीयत्वादिविषयकत्वस्यैव त्वयानुमतत्वादित्यर्थः, 'तज्जातीयत्वादिपदात् सर्जरीत्वाद्यवच्छिन्नप्रतियोगिताकतसाभेदपरिग्रहः । ननु लाघवाडनेरपि नित्यत्वाभ्युपगमे साचात्सम्बन्धेनोत्पादादिप्रत्ययस्य भ्रमत्वमेवोपेयत दूत्यस्चेराह, 'किचेति, 'वाह्मालोकाभाव इति वाह्या लोकस्य घटादिव्यञ्जकस्याभावे इत्यर्थः, 'काभाव हृति विलक्षणवायुसंयोगरूपव्यञ्जकस्याभाव इत्यर्थः, 'तत्संशयः स्यादिति शब्दसंशयः स्यादित्यर्थः, 'निखयः प्रात्यक्षिकचिथः, प्रतियोगि भत्तसन्निकर्षादीतर सकलप्रगियोम्युपलम्भकसदaareपरभावया हिकाया प्रभावादिति भावः । इदमप्यापाततः

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510