Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
सत्यचिन्तामणे ....
मकारादिषु न जातिविशेषा इति चेत्, शुककका सदिषु कत्वादिव्याच्या नानाजातिभिन्ना तया प्रत्येक शुकककारादिषु शुकादिप्रभवत्वमनुमाय तयवहारः, न तु शुकककारादिषु एका जातिरस्ति शुकप्रभवत्वाधनुमापिका तयवहारकारिका वा, गत्वादिना सकरप्रसङ्गात, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः । अतएव तारत्वमपि गत्वादि.
व्याप्य-व्यापकभावानुपपत्त्येत्यर्थः, गत्वशून्येऽपि खकारादौ शुकादिप्रभवत्वजातिसत्त्वात् शुकादिप्रभवत्वशून्येऽप्यन्यप्रभवगकारादौ मत्वा दोना सत्त्वादिति भावः । 'तया' गत्वव्याप्यनामाजात्या, शकादिप्रभवत्वं शकादिप्रयोज्यत्वं, एवं देशप्रभवत्वमपि देशप्रयोग्यत्वं, अन्यथा कर्णप्रकुल्यवच्छिन्ने शब्दजन्यशब्दे तज्जन्यवाभावादलमकतापत्तेः, शुकप्रयोज्यत्तिश्च जातिविशेषः एक-तद्देशलन्यतावकेदकजातिव्यापक एव, तादृशजातेः शुक-तद्देशजन्यतावच्छेदकजात्यानुमानञ्च व्यतिरेकिणेवान्वयसहचाराभावात्, तादृशजन्यताबच्छेदकजात्यनुमानन्न तदन्यदेमाप्रभवत्वेऽपि मति नहेमप्रभवत्वादिमा व्यतिरेकिणैव । 'तयवहारः' शकादिप्रभवोऽयं गकार इति व्यवहारः, 'मङ्करप्रसङ्गादिति गत्वाभाववति खकारे एकमभवत्वस्य तदभाववति चान्यप्रभवगकारे गवस्य च सत्चात् एकमभवगकारे नयोः समावेशाच्चेति भावः । 'नाना' शुकप्रभवत्वादिस्याप्य विरुद्ध भेदेन नामा, अमुगमनयतवहारानुपपत्तेरिति भावः । प्रवर्षि

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510