Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
शब्दाख्यखण्डे उन प्रच्छन्नवादः ।
तथा च शब्दत्वं वाक्यत्वमर्थबाधकत्वादित्येतदेव युक्त स्मृत्याचारेण चानुमितो वेदाऽर्थं बोधयतीति पूर्वपू यानुमितवेदात् उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात् । तस्मान्नित्यानुमेयत्वं वेदस्य न तुच्छेद इति । अत्रोच्यते । उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामय्यन्तरकल्पनं अतएव नाश्रयासिद्धिर्वाधा वा स्मृत्या
I
वात् । न च नित्यम्य खरूपयोग्यले फलोपधानप्रसङ्ग इति वाच्यं तेर्नित्यस्य स्वरूप योग्यम्य फलावश्यम्भावनियमम्यानङ्गीकारादिति भावः । 'पूर्वपूर्वेति पूर्वपूर्वस्मृत्यादिनेत्यर्थः, 'नान्धपरम्परा' नामामा सन्देहः, 'शब्देति यथा शब्दशको व्यवहार लिङ्गकामुमानादिमुलं तथाचापि वेदमूलमित्यर्थः, 'नित्यानुमेयत्वमिति नित्यले मनुमेयमित्यर्थः, 'न तुच्छेद:' न तु ध्वंमः । ' उच्छिन्नेति न च तदर्थज्ञापक ज्ञानमेव मयं मामय्यस्खिति वाच्यं । तदभावेऽपि श्रूयमाणवाक्यात् योग्यतादिप्रतिमन्धानेऽन्वयदर्शनादिति भावः । कृप्तसामग्र विना न सोऽनुभावक इत्यत्र तदुकं दोषमुद्धरति, 'श्रतएवेति (१) । नन्वेवभिदानों विभक्त्यादिविशिष्टम्य मङ्गलमाचरेदित्यादिवत् तस्य वेदस्यानुमातुं शक्यत्वादनुमितवेदात् कर्त्तव्यता
وا
(९) 'मविति, तथाच विभक्तयादिसमभिव्याहारवत एवानुमानान सामartieneoafafe भावः । यद्यपि तादृशवेदेन समं न व्याप्तिस्तथाप्युपनीतमानमतेनेद बोध्यं । 'प्रोचेति, कत्वादेरेव तदवच्छेदकत्वादिति भावः ।
62

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510