Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
..
शकायतुरीयखगरे उच्छवप्रच्छन्नवादः ।
.
विधि-निषेधकवेदार्थमधिगत्य प्रति-निरत्तौ। अन्यथा विधि-निषेधकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत्पदस्यानुमातुमशक्यत्वात् न ततोऽर्थधौः स्यात्। तथापि वक्तज्ञानानुमानानन्तर मिवानुमितानुमा- . नादेव वाक्यार्थसिकिकवाक्यवद वेदस्यानुवादात्वं स्यादिति चेत्, न, धम्भिग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनानुपदमेव वाक्यार्थ
च स्मृत्यर्थस्य स्मृतित एवोपस्थितेर्वकन्यत्वात् कयितवेदार्थस्य १ . कुत उपस्थितिरिति वाच्यं ! अनायत्या अनमानपरम्परायोज्यस्मत्यधौनानुमानस्वीकारादिति न काप्यनुपपत्तिः । 'अशक्यत्वादिति, विशिष्य व्याप्यादेरजानादिति भावः । 'ततः' कल्पितविधि निषेधकवाक्यात् । मते, 'तथापीति, 'वज्ञाने ति यथा लौकिकवाक्यस्थले अयं वका एतताक्यार्यगोचरयथार्थज्ञानवान् मतात्पर्यकाकासादिमदेतवाक्यप्रयोकुवादित्यनुमानानन्तरं एते पदार्थाः मात्पर्य्यविषयमिथःममर्गवन्तः एतत्यदार्यगोचर-पदार्शज्ञानवदुक्कपदस्मारितत्वादित्यनुमानात् शब्दबोधात् प्रागव वाक्यार्थबोधस्तथेत्यर्थः, 'अनुमितेति सार्वेदमूनकतानुमानानन्तरं एते स्मृत्यर्या मिथः संसर्गवन्तः वेदमुलकवाक्यार्थत्वात् इत्यनुमानादित्यर्थः, 'वाकार्थसिह, शाब्दबोधात् प्रागवेत्यादिः। 'सम्भूतमामयोकत्वेम' मकलसहकारिसम्पकावेन, 'अमुपदमेव' अनुमितानुमानात् प्रागेव, 'योग्य

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510