Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
शब्दास्तुरीषखड़े उन मछतवादः ।
चन्दकगम्यत्वेन स्मृतिते। ज्ञातस्य ज्ञापकत्वेनानुवादकतापतेश्च सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधाराबश्यकौ । अन्यथा मनुस्मृतेः पूर्व्वन्तवापि वेदानुमानं न स्यात् । सर्व्वा च स्मृतिः स्मृतिजन्यवाक्यार्थ प्रमाजन्यत्वेन महाजनपरिग्रहतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा व स्मृतिः स्मृतिमूलं नानुमिता अनुमि
६
उपाध्यायास्तु मनुस्मृतितो यदि अपूर्वादिवाक्यार्थज्ञानं तदा पूर्व्वस्य वेदैकगम्यत्वमायातमित्यत श्राह 'अस्यापि शब्दकगम्यखेनेति, तथाच देकत्वमेव प्रसिद्धमिति भावः । तृतीयान्तं स्वतन्त्र ग्रन्थः, दूषणान्तरमाह, 'स्मृतित इतीत्याङ्गः ।
'अनुवादकतापत्तेश्चति, वेदस्टेत्यादि:: ननु वेदमन्तरेण मम्वादिस्मृतिरेव कथं भविय्यति वाकप्रयोगं प्रति वाक्यार्थज्ञानस्य हेतुत्वादित्यतत्राह 'मा चेति प्रयादिकं नास्तीति भावः । 'तवापीति नित्यानुमेयतावादिनस्तवेत्यर्थः, पचभ्रतस्मृत्यन्तराभा'वादिति भावः । नन्वेवं वेदामूलकत्वे तानप्रामाण्यशका स्यादित्यत श्राह 'सर्व्वा चेति, 'प्रमाण' निश्चितप्रामाण्यकं । न चैवं मूलभूतनानास्कतिकल्पनापेचया व एकटकल्पनेव लघीयसौति
विमा मूजाभावे स्मृतिरेव न स्यादित्यत व्याध, 'मा चेति, प्रणयादिक मस्तीत्यभिमानः । उत्पादकमुक्का प्रामाण्यक्षापकमप्याह, 'महाजनेति, परतीन्द्रिया चेत् तदा किमपराद्धं नित्यानुमेयवेदेनेत्यस प्राथ

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510