Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
१ शब्दाख्यतुरोपखण्डे उच्छमप्रच्छन्नवादा। কল ক ক্ষান্ধাবাঘিমানাজ: নামাআইखादित्यमुमित वेदात् तत्कर्तव्यताधौः, विभक्त्यादिक विनानुमितवेदात् तत्कर्त्तव्यताज्ञानाभावात् मङ्गलमा चरैदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यमा
व्यर्थ एकस्मादेव वक्ष्यमाणानुमानात् प्रकृतनिर्वाहादिति कस्यचिन्मतं दूषयति, 'नम्विति, 'म प्राचारः' श्राचारविषयो मङ्गलादिः, 'तादुभाचारत्वात्' अविगौतमिष्टाचारविषयत्वात्, हेतमाह, 'विभक्यादिकमिति, 'अनुमितवेदात्' 'उकरूपेणानुमितवेदात्, 'तत्कर्त्तव्यतेति मजलविषयककर्त्तव्यताजानामम्भवादित्यर्थः । न देवं स्वमते एव कथमनुमितवेदात् विभत्त्यादिकं विना मङ्गलकर्तव्यताबोध: स्मसिस्थले एव वा कथं विभक्त्यादिकं विनानुमितवेदाद्वाक्यार्थबोध इति वाचं । अमति विशेषबाधके पक्षतावच्छेद केऽप्यनुमितिरिति नियमादमन्मते मङ्गलकर्तव्यतां पचयित्वा वेदबोधितलानमाने मङ्गलेऽपि वेदबोधितत्वानुमानादुत्तरकालं वेदस्य मङ्गलबोधकत्वराहमम्भवात् विभक्त्यादिकं विनापि मङ्गस्तविषयककर्तव्यताबोधः अन्यतरस्यैव सामपौत्वातन्मते. कर्तव्यताया वेदबोधिसत्वर हेऽपि माने वेदबोधितत्वायनात् वेदस्य मङ्गलबोधकत्वग्रहाभावेन विभत्यादिक মিলা জানালামালম্বাবি সলনিৰীঘাষ तज्ज्ञापकत्वेन जातस्यैव तदनुभावकत्वादिति भावः । ननु विभजादिसमभिव्यातवेद एव उक्ररूपेणानुमेय इत्यत पाह, म मिति, स्थायभावादिति, सामान्यधर्मस्य देतत्वादिति भावः ।

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510