Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
बिनाभेदः, 'इति स्यात्' इत्याकाराभिलापः स्यात्, तम्बातीयसेति । म चै नमानीयोऽयं गकारः सोऽयं गकाररत्यनुभवयोलक्षयानुभवापणापप्रमशः, प्रथमे तहत्तिगत्वमात्यवच्छिन्नस्य बितीधे तहतिगत्वाचवस्याभेदः मनिहाटगकारे भामतरत्येव स्फुटतरवेफशयसम्भवात् । यत्तु तब्जातीयोऽयं गकार इत्यत्र गवजात्यवछिन्नस्य स एवार्थ गकार इत्याच गत्यावच्छिन्नस्य चाभेदो भासते इत्येव बैलपणमिति तनुछ, तथा सत्ययं घटो घटइत्यदेवायं भकारो गकारइत्यन्वयस्य उद्देश्यविधेयतावच्छेदकयोरेक्येनासम्भवापोरिति ध्येयं । मनु श्रामुपूबौं विशेषावच्छिन्नतत्तवर्णस्तोमपर्यावमितयोः पूर्वापरगाथाव्यधोरेवाभेदसम्भवात् सेवेचं गाथा इत्या भब्दनित्यतावादिना मते तज्जातीयवस्थावगाहनमसिद्धमत शाह, 'न हौति, मौनिलोकस्यानुपूव्वौं सम्पादयितुमाइ, 'तज्ञानेति, व्याख्यातनावमेतत् । ननु सन्निकटगकारस्य प्रत्यभिज्ञायाः पूर्थासुझतव्यक्त्यभेदसिद्धावुत्पन्तिमत्वातीतावन्यदौथोत्पत्तिर्भासते इत्येव विषयभेदः किं न स्वादित्यामते, 'म चेति, मिरस्पति, 'गकारगतवेति, 'अभेद इति पूर्वाभभूतव्ययभेदस्य निधयदभायां तदिसदस्यदानौमुत्पद्यमानत्वादिधर्मस्य चमासम्भवा दित्यर्थः, पूर्वानुभूततयक्तित्वस्याधुनातनोत्पत्यभावावच्छेदकाथा तट्यभिात्वस्यैव व्यावसकधर्मदर्शनविधयाऽधुनातनोत्पत्तिमत्वभ्रमविरोधित्वादिति भावः । ननु 'नाकियावच्छेदेनाधुमातनोत्पत्यभावस्था निश्चयदभायामेवाधुमायम
पषो गकार इति भ्रमे बाधकाभाव इस्थत साह, 'विनिगमवेति, 'उभयति स एवायमिदानोमुत्पत्रोऽयमिति सामावोत्यर्थः ।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510