Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
चिन्तामयी
चापि मूलान्तरसम्भवाविप्रतिपत्तेश्च विमानमेव तेषां । श्रतएव स्मृतीनां न्यायमूलम्बे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं । न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन। न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, सिह, मन्वादिस्मृतित्वेन पूर्व्वमहाजनपरिग्रहेोत
मानियाभाव:, ' तेषामिति, तथाच हेतुद्वयमेव स्वरूपाममिति भाव:, 'प्रसिद्धावपि' प्रसिद्धिसत्वेऽपि । मम्वियं स्मृतिर्वेदमूला वेदम्लेयमिति कृत्वा महाजनपरिगृहीतत्वादिति तदनुमेयमित्याशङ्कते, 'न चेति, 'परिग्रहः' निश्चय:, 'तन्मूलत्वं' वेदमूलत्वं । ननु किं वेदमूलत्वं तद्विशेय्यक - वेदमूलत्वप्रकारक महाजन निश्चय विषयत्वं वेदमूलकत्वप्रकारमहाजन निश्चयविशेष्यत्वमाचं वा श्राह वेदमूलकत्ववदेत दि त्येव प्रथमं दुर्ग्रहमित्याह, वेदेति, प्रायम्यं तदनुमानापेचया, तथाच हेतोरज्ञानरूपासिद्धिरिति भावः । श्रन्यमाशङ्क्य निराकरोति, 'न चेति, 'परिग्रहः,' निश्चयमूलभेदकत्वसाधक इति शेषः, 'श्रमिद्धरिति तादृश निश्चयस्यैवाचामभ्युपगमादिति भावः । ननु तदसिद्धौ प्रामाण्यनिश्चयासम्भवेन कथं महाजनानां तदर्थानुष्ठानं भावः । न चाविगीतत्वं वेदानिषिद्धत्वमिति नासिद्धिरिति वाच्यं । तथा सति न्यायादिमूलकस्टतेस्तत्प्रसिद्ध व्यभिचारापत्तेः । वस्तुतोऽप्रयोजकत्वं बोध्यं । काज्ञामहपासिद्धिमुद्भाव्य स्वरूपासिद्धिमाह, 'म चेति । यचारेऽमि

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510