Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
: মুজাহীদ মুজানিনা।
व्यवहार स्यादत प्रार, 'गकारे तु नैवमिति गशब्दे तु न मधुरादिभक्छ एवोत्कर्षार्थकतर-तमादिव्यवहार इत्यर्थः, गकारस्य गपदशक्यताभवभेदकतया मजातीयसाक्षात्कारप्रतिबन्धकतावछेदकजातिमयमानस्य तर-तमादिन्यवहारं प्रत्यकिञ्चित्करत्वादिति भावः। ननु । 'गकारो नोत्कर्षवाम् तर-तमप्रत्ययाप्रकृतिशब्दलादन्यथा कलादिना महारप्रसङ्गादत प्राइ, 'अनन्यथेति, 'भेद: वैलक्षण्यं, 'वक्तविशेषः' शुकादिः। ननु शकीयत्वाद्युत्कर्षम्य शब्दत्तिले कत्यादिभिः माझ्य॑भिया मामात्वं वाच्यं तदरं व्यञ्चकवायुनिष्ठमेकैकं लाघवात् तत्कल्यता पाश्रयव्यङ्ग्यत्वलक्षणपरम्परामम्बन्धेनेत तादृशोकजात्या गकारादिषु शकीयत्वव्यवहारमम्भवादत पाह, 'तवापोति, शकीयत्वादिजातेरिति रोषः। तामां' कोयत्वादिजातीना, शकते, 'अति, अनन्ता एवेति, नित्याभिरेव तत्तवर्णव्यक्तिभिनदारनुमानमम्भवादिति भावः। 'प्रत्यभिज्ञानादिति म पवायं शकीयः ककार इत्यादिप्रत्यभिज्ञानादित्यर्थः, निरस्थति, असि होत्यादिना 'न शक्यते' इत्यन्तेन, 'बाधक' अप्रामाएयज्ञापक, 'अनयोरिति स एवायं मकारो नायं तहकार हत्याकारकभेदाभेदज्ञानयोरित्यर्थः, 'भेदोऽत्र वैधम्य, इदानीमुत्पन्नत्यादिकमित्यपि कचित्। 'मझटप्रविष्टत्वेनेति नित्यतायाहकधर्ममाधकतया सन्दिग्धवेनेत्यर्थः । ननूक्रदिशोत्पत्तिमत्त्वज्ञानमपि मस्टप्रविष्टमेवेति तदपि कथमनित्यत्वे प्रमाणीकर्त्तव्यमित्याशङ्काते, 'नम्वेवमिति, उत्तरयति, इत्यमिति, 'विरोधेनेति, पूर्वानुभूतव्यक्रिभेदम्वेदानी मुत्पादस्य पमियो ध्यावर्तकधर्मत्वेन परस्पर यहविरोधित्वादिति भावः । वि., षयभेदमार, 'एवञ्चेति 'न व्यावभेदः' न पूर्वानुभूततादानाव

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510