Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 424
________________ .. शब्दालतुरोवखयो शब्दानियतावादः । व्यप्रदेशौ । अलि च शब्दस्य कोऽपि च जातिविशेष: श्रोषनाशः यस्मात् प्राच्यादिदिग्देशविशिष्टशजाप्रभवत्वमनुमोयते, अव्यपदेस्यत्वेऽपि इक्षुधौरादिमाधुर्यावान्तरवत्तत्सत्त्वात् । अन्यथा दिग्देशविशिष्टशङ्कादौनां ग्रहे श्रोत्रस्यासामर्थ्यात् तत्प्रतीतिर्न स्वादेव । तथापि गत्वादिना परापरभावानुपपत्त्या शुकादि थानुपपत्त्या गत्वादिका जातयः एवमपि शकादिभवा एकैका एक सन्तु ककारादिव्याय दूत्यत पाह, 'अस्ति चेति, 'यस्मात्' जातिविशेषाङ्केतोः, 'प्राधादौति, तथाच शतककारवस्थापि तत्सद्देप्रभवत्वरूपवैजात्यभेदाभेद इति भावः । ननु प्राचौप्रभवत्वादेर्जातिरूपत्व एव नदाश्रयककारादीनां नानात्वं तदेव कुन इति चेत्, न, प्राधादिप्रभवकीयायकैकककारादिविषयकत्वमेव तादृशष्यक्रिय-- हेऽपि प्राच्यादिप्रभवत् तदप्रभवत्वमन्देहात् प्राण्यादिप्रभवत्वादेर्गबादिव्याप्यजातिविशेषत्वावश्यकत्वान् जातिविशेषस्वीकारे च दोषवमात् तादृशात्यग्रहकाले एव तादृामंशाशोपपत्तः, इत्यश्च कदमगोसकन्यायेम शब्दोत्पत्तौ अन्यथा एकव्यको प्राचीभवत्वादेरसम्भ-- वात् वौचि-तरङ्गन्यायनोत्पत्तौ च देशान्तरेऽपि तादृशशब्दजश होत्पत्या देशान्तर जन्यतावच्छेदकजात्या मरममास, महरित दृष्टान्ताध, शकादिकमपि बोध्यं । 'त्रव्यपदेस्यत्वेऽपि' कस्यचित् पदया, সন্সিলিলিলাবছি, ‘না’ আত্মসিপি भावान् । 'नया साइभवेलाबाडीकारे, सियामरमा KA .

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510