Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
.
दायतुरीयख उपभप्रश्चनवादः ।
मुक्षकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवमन्यत्वं जामहारा ज्ञायमानस्यैव वेदस्य स्मृतिहेतुतयानुमानं,
प्रतीत्य स्मृतौ व्यभिचारापत्तेः, तथाच वेदमूलत्वं वेदप्रयोज्यत्वं रति भावः। अस्तु वा जनकत्वमेव मूलत्वमित्यत शाह, 'जामेति वस्वानुभवेत्यर्थः, कालो वा वाथः। मनु जामव्यवहितस्य कारणत्वं
जनकत्वाच्च । 'अविगौसेति, लोभमूलकमा तेर्विगीतत्यानगयमूमकरमरोर्महाअनापरिरहौतत्वाद्देदस्यास्मृतित्वान् वितयमुपानं । महाजनस्वादृयार्थिपुरुष इन्यवधेयमित्याः । तञ्चिन्यं, एवं हि महाजनपदेनैव लोभमूलक स्पतिवारणे ‘अविगौतपदवैयर्थ्यापत्तः, न हि लोभमूलक स्टतिर पि अदूशार्थि पुरुषपरिग्रहौता, किन्तु लोभार्थिपरिमाहीतेव, ममादिना तथा परिग्रहे न्यायमूलकस्मृतावधि तथा मम्भये व्यभिचारतादवम्यापोः । अन्ये तु स्मृतित्वं पाब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणअन्यप्रमितिविषयाथैकभिन्नत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यवाक्यत्यं, तेग लौकिकवाक्ये न्या. यादिमूलकस्मती वेदे च न व्यभिचारः, एवञ्च चैत्यं वन्द त्यादिवोडागममूलस्मृतौ व्यभिचारादाह, महाजनेति, श्येने गाभिचरन् यजेते त्यादि३६० मूलकस्तो व्यभिचारः साध्ये वेदपदस्। विधिपरत्वेन तत्रभाध्यासत्त्वादिस्यतघाइ, 'यविगीतेति, विधित्वञ्च निषिद्धमानका दृष्टापतिपादकवेदत्वमतो म कलशं भक्षयेदित्यादिवेदान्तकम्तो भ व्यभिचार इति वदन्ति । कचित्त अलौकिकाविगौतस्मृतित्वादिति हेत्वर्थः, न्याय प्रत्यक्षम ले तु लौकियधी, यूपहस्तिस्मतिर्विगीतेति, स्मृतित्वञ्च ऋषिप्रणीत शब्दत्वं, तेन वेदस्यासतित्व, माणिनि-मन्वादिकन्तु स्मतिरेवत्याहुः । ननु वेदमूलत्वं वेदपरम्पराकारणतयामि निर्बहतीति उछिन्वेदमूलत्वनाकारमत बाह, 'वे देतीवि थावान्तरं।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510