Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
मन्दास्यतुरीयस एब्दानित्यतावादः |
निषयः तस्मादवर्षो न नित्योऽनित्यो वा सपने
VE
(९)
शब्दाभावप्रत्यचले प्रतियोगिमनिकर्षादिमध्ये व्यचकवा बुसंयोगस्यापि प्रवेशेन तादृशानुपलब्धिसत्त्वात् (?) प्रभावभेदेन योग्यानुपसधिभेदात् शाब्देयानुपादेयत्वात्। वस्तुतस्तु घटादिप्रतिबन्धिरेव शब्दानित्यत्वे मानं तथाप्येकजातीयानां सर्वेषां घटानामेकत्व नित्यत्वस्य च लाघवेनौचित्यात् श्रवयवमंयोगादीनां व्यञ्जकतयैवोपसम्भकादाचित्कत्व निर्वाहात् उत्पादादिप्रत्ययस्यान्योत्पादादिमादायैव सम्भवात् । ननु ताशवेन तत्समवेतनाशत्वंन च नाश्य-नाशकभावात् कपालनाशे घटमाशस्य दुरितया घटस्य नित्यत्वासम्भवः । न च जात्यादिनाशवारणाय स्वप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसम्बन्धतया घटादेर्नित्यत्वेन प्रतियोगिजन्यत्वविरहादेव न नाशइति वाच्यम् । लाघवात् स्वप्रतियोगिसमवेतलव नागकतावच्छेदकमम्बन्धत्वादनन्तघटादिकल्पनायाः फग्नमुखलात् सत्येन ध्वंसन नाभ्य-नाशक भावान्तरादेव जात्यादेरनाभ्यवोपपत्तेः अनन्तप्रतियोगिजन्यत्वस्य नाशकतावच्छेदकसमन्यवकल्पनामपेच्या तिरिवानाध्यनाशकभावकल्पनाया लघुत्वादिति चेत्, न तुल्ययुक्त्या कपाल कपास्लिकादेरपि नित्यलस्य सुतलात् तनाशेन घटादिनाशस्य दुर्व्वचस्वात् । किञ्चैत्रं सुग्वादिप्रतिबन्धिरपि तत्र मानं तत्रापि पूर्ववर्षानुभूतमेव सुखमपि वर्षेऽनुभूयत इति प्रत्यभिप्रामत्वादित्यास्तां विस्तरः । 'न नित्य इति न ध्वंसाप्रतियोगीत्यर्थः,
(1) सादृशानुपलब्धिसम्भवादिति ७० ।

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510