Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay

View full book text
Previous | Next

Page 453
________________ dentat जानायथार्थत्वे तदनुष्यवसाये भ्रमविषयस्येव, अन्यथा भ्रान्त-भ्रान्तिरापत्तिः न तु शब्दार्थोऽनुमानस्व विषयः तस्यासिडत्वेनाजनकतया स्मृत्यव्यापकत्वात् । श्रमामर्थ्यात् अलौकिकप्रत्यासन्तेर्गुरुभिरमङ्गीकारादिति भावः । न च पाककृतेर्मानसप्रत्यक्षं कथं पाकविशिष्टबुद्धिः तद्विशेषणकबुद्धेरेव affreबुद्धित्वात् पाककृतेर्मानसप्रत्यचे पाको न विशेषणं स्वान्यव - हित पूर्ववर्त्तिज्ञानविषयस्यैव तम्मतें विशेषणत्वात् पाकज्ञानस्य च पाककृतिकाले एव नाशादिति वाच्यं । कृत्यनन्तरं स्मृतिरूपपाकज्ञानसत्त्वात् कथमन्यथा नैयायिकमयेऽपि तच पाकभानं ज्ञानलचणप्रत्यासत्तेरभावात् । 'मझेति नामविशिष्टना मिप्रत्यचे यथा नामविशिष्टबुद्धित्वमित्यर्थः तचापि हि सब्ज्ञा न नामिप्रत्यचविषयः सज्दायाः शब्दरूपत्वेन चक्षुरादेर योग्यत्वात् श्रलौकिकप्रत्या सप्तेर्गुरुभिरङ्गीकारादिति भावः । 'ज्ञानाययार्थत्व इति ज्ञानायथार्थलमते, 'तदनुव्यवसाये' भ्रमानुव्यवसाये, 'भ्रमविषयस्येवेति भ्रमविषयस्य रजतत्वादेर्यथा विशिष्टबुद्धिलमित्यर्थः, ज्ञानायथार्थत्वे इत्याद 'अन्यथेति, 'अन्यथा' भ्रमानुव्यवसायेऽपि भ्रमविषयस्य रजतत्वादेरिदम विशेषणतया भाने, 'सङ्करः' अभेदः भ्रमनेनेत्यर्थः, सत्यfara मितिविषयत्वे बाधकमाह, 'न लिति, 'तस्य' वेदार्थस्य, 'श्रमिद्धेनेति सात्युत्पत्तिपूर्वममत्वेन मामाभावेन चेत्यर्थः, 'अजनकतथा' त्यजनकतया, 'सत्य व्यापकत्वात्' सत्यमनुमेयत्वात् कार्येण कारणानुमाने विधेयकोटौ कारणस्यैव विषयत्वमिति तसिद्धान्

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510