Book Title: Tattva Chintamani Shabdakhandam
Author(s): Ganesh Upadhyay
Publisher: Ganesh Upadhyay
View full book text
________________
शब्दाख्यतुरीयखण्हे उच्छन्नपच्छमवादः !
कर्माणि एतत्पतिबन्धकप्रतिबध्यानि कर्मत्वात् एतकर्मवत् । न चाच व्यभिचारशङ्का, सर्वेषामेवरूपस्वादनेवम्भावे च स्वभावप्रच्यवात् । अन्यथा निय
दृष्टान्तत्वमित्यभिमानेन 'एतत्कातिरिक्तानौति पक्षविशेषणं, 'एतत्प्रतिबन्धकेति, एतावता पक्षधर्मताबलात् मकलकार्यद्रव्यप्रतिबन्धक एकः कालः सिातौति मिश्राः, तदमत्, एतावता सकसकार्यद्रव्योत्पत्तिप्रतिबन्धकप्रसिद्धवावपि कार्यद्रव्यानधिकरणाकालामिया प्रलयामिद्धे तदानौं द्रव्यानुत्पादेऽपि उत्पन्नद्रव्याणां सत्त्वे बाधकाभावात् । वस्तुतस्तु ‘एतत्कर्मप्रतिबन्धकेत्यस्य एतत्कनिधिकरणकालेत्यर्थः, तत्प्रतिबध्यत्वञ्च कालिकविशेषणतया तनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वं, एवञ्च सकन्नद्रव्यानधिकरण एकः काल: प्रमिद्ध इति तत्वं । 'न चाचेति. 'मषामिति मर्चषामेव शेदना, ‘एवंरूपत्वात्' मायाव्यभिचरितत्वनिचितत्वात्, 'अमेवम्भावे' माध्यव्यभिचारित्वे, ‘स्वभावः' अनौपाधिकत्वानुभवः, 'प्रच्यवात्' प्रच्यवापत्तः, तथाचानौपाधिकत्वमेव व्यभिचाराभावनिश्चाय
मात्, 'तत्कर्मेति, अत्र प्रतिबध्यत्वं प्रतिनन्धखरूपयोग्यत्वं बोध्यं तेन
तेन भागेन नशेऽपि कर्मणि साध्यमत्त्वान्न बाधो व्यभिधागे वा, तथाच म्मितावलेन सकलकम्मप्रतिमन्धकतया एका कानः सिध्यतीति भावः ।
कम्मत्वमेव पक्षतावच्छेदकमस्विति वाच्यं । पक्षान्यम्येव दृष्टान्तत्वमितिगोमवादित्येके । व्याप्तिग्रह एव माध्यसिद्धिप्रमादित्यपरे । 'एवंय. विवि एतप्रविबन्धखरूपयोग्यत्वादित्यर्थः। 'समावेवि, कर्मवावरेटे

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510