________________
तन्दुलगैचारिकप्रकीर्णकम् [११७ 'दंतम०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलषहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ॥१२॥ __को सड०' देहे-शरीरे कः अभिलाष:--वाञ्छा ?, किंभूते १-शटनपतनविकिरणविध्वंसनच्यवनमरणधर्म, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं-रोगज्वरादिना जर्जरीकरणं च्यवनं-हस्तपादादेर्दैशक्षयः मरणं--सर्वथा क्षयः, पुनः किंभूते ?--कुथितकठिनकाष्ठभूते--विनष्टकर्कशदारुतुल्ये ॥६॥ ___'कागसु०' देहे को रागः १, किंभूते ?--काकश्वानयोः-- घूकारिभषणयोः भक्ष्ये--खाद्य कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥ १४॥
_ 'असुइ' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं--मांसशरीरहड्डयोगृहं 'परिसवंति'त्ति परित्रवत्--सर्वतो गलत् , आगन्तुकसंस्थापितं--मातापित्रोः शोणितपुद्गलेनिष्पादितं नवच्छिद्रं--नवरन्ध्रोपेतमशाश्वतं-अस्थिर एवंविधं वपुस्त्वं जानीहीति ॥ १५॥ ___'पिच्छसि 'जुव्वणित्थीए'त्ति यौवनस्त्रियाः-तरुण्याः मुखं-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हनक २