________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-[ १३१२]
खयन्दत्त पु० स्वयमात्मनैव न पितृमातम्या दत्तः । दत्तात्मके पुत्त्रभेदे
___ “दत्तात्मा तु खयन्दत्त" इति सहनिः । स्वयम् अव्य सु+अय- असु । छात्मनेत्यर्थे । स्वयमा पु० स्वयम+भू-डु । ब्रहणि । स्वयम्भ वा पु० खयम्भवति भू-क धूम्रपत्तायाम् । खयम्भू पु० खय' भवति भू-किम् । चतुर्म खे ब्रह्मणि, कुचे च । स्वर बाच्थे मे अद० चरा० उभ० मक• सेट । स्वर यति-ते छ सस्वरत्-त । खर अव्य. स्व-विच । स्वर्गे, “यत्र दुःखेन भिन्न न च ग्रस्तमन
जरम् अभिलाषोपनीतञ्च तत्म खं स्वःपदास्पद” मित्य को दुःखास
भिन्ने सुखसन्ताने, परलोक, देवावा, शोभने च । । स्वर पु० स्वर-अच्, स्व, अप वा । उदात्तानुदात्तस्वरितरूपे वर्णोच्चारण
यत्नभेदे, सादृशस्वरवत्ता च अकारादिषु व्यञ्जन भिन्नपणे घु शिक्षा यामुक्ता । तन्त्रोक्त प्राणा दिवायो पारभेदे, काकादिकते वए।
द्यच्चारणध्वनि विशेषे, निनादादिषु गानजध्वनिषु च । विस्तये याचस्पत्याभिधाने। खरपत्तन न० स्वराणां निषादादी नां गानध्वनि विशेषाणां पत्तनमा
श्रयः । सामवेदे । स्वरभङ्ग पु० खरस्य कण्ठ ध्वनिभेदस्य भङ्गो यस्मात् । रोगभेदे । स्वरमण्डलिका स्वराणां मण्डल मस्त्यस्य ठन् । वीणायाम् ६ त• । खरसमहे।
एव न । वीणायां, वश्याञ्च । स्वरलासिका स्त्री० खैरैः निषादादिभिः लस्थति ऋत्यतीय लमस्वरस पु० स्वेन स्वभावेन रसः शास्वाद्यः । शिलापिष्ट कल कमे दे,
काथभेदे च । स्वस्य रमः रामः । स्वाभिप्राये, स्वतात्यय्ये',
घाक्यादौ रचनाभङ्गयां च । स्वरांज . खेनैव राजते राज किप । ईश्वरे "अर्थ प्वभिन्नः स्वरा
डिति,, भागवतम् । वैदिकच्छन्दोभेदे च । स्वरापगा स्त्री व स्वर्गस्खापगा। गङ्गायाम् खर्गा पगादयोऽप्यत्व ।
For Private And Personal Use Only