________________
तिः]
शब्दार्णवचंद्रिका | अ. ५। पा. ४।
शेगा। वक्ष्यति-त्यादेशयोः । वाच । मनिषु । निष्टोभते । अधिष्टोभते । अध्यष्टोभत । मेरिति सिषेव । सप्पिकाम्यति । किणोरिति किं यास्यति। किं ! दधि सुनोति ।
नुमसरः ॥ ४२ ॥ किन्यो परो यो नुम् * स्थासेनिसेपसिचसंजस्वंजोट् चेऽस्य च '. शर् च तस्मात्सस्योः पो भवति । सप्पीषि । ॥ १८ ॥ सादीनां गेः परेषामटि चे च सत्यधनूंषि । समिःषु । धनुःषु ।।
सत्यपि अस्य च चस्य षो भवति । अनुष्ठास्यति । त्यादेशयोः ॥ ४३ ॥ ताभ्यां त्यसकारस्य निष्ठास्यति । विष्ठास्यति । अभिष्ठास्यति । भादेशसकारस्य च पादेशो भवति । एषु। एषा । परिष्ठास्यति । अन्वष्ठात् । अनुतष्ठौ । अमिमुष्वाप । साधुषु । कर्तृषु । दिक्षु । घेणयति । निषेणयति । परिषेणयति । अभ्य
शास्वस्पसा ॥४४॥ किण्म्या परस्य षेणयत् । मभिषिषणयिषति । निषेधति । विषेएषा सकारस्य पो भवति । शिष्टः । शिष्टवान् । | पति । अभिषेषति । परिषेधति । न्यषेधत् । उष्यते । जक्षतुः ॥
निषिषेध । विषिंचति। निषिंचति । परिषिंचति । पणि चाणिस्तोरेवास्वित्स्वत्सहः।।४५॥ अभिषिचति । व्यर्षिचत् । विषिषिक्षति । विषपणि पत्वभूते सनि परे चात्परस्य सकारस्य जति । निषजति । परिषजति । मभिषजति । पादेशो भवति ण्यताना स्तोतेश्च स्विदि स्वदि । व्यषजत् । विषषंज । परिष्वजते । निष्वजते । सहो विहाय । सिषेवयिषति । सुष्वापयिषति । विष्वजते । परिषष्वेक्षते । तुष्ट्रपति । नियमोऽयं-णिस्तोरेव पणि पत्वं महोते ९॥ अप्रतेनें: परस्य महे. नान्यस्य । सुसूषति । सिसिक्षति । एवकारः इष्ट-पो भवति । निषादति । विषीदति । परिषदिति। नियमार्थः । णिस्तोः षण्येवेति माभूत् । असी-न्यपीदत् । निषीषद्यते । निषसाद । अभिषिषषिवत् । तुष्टाव । षणीति किं ! सिषेव । षत्वनि- सति । अप्रतेरिति किं ? प्रतिसदिति । देशः किं ! सिषासति । सुषुप्सति । नकारग्रहणं स्तन्भे ॥५०॥ गे: परस्य स्तंभेःषो भवति । कि व्यातिसुषुपिषे । चादिति किं ? प्रतीषिषति । निष्टभ्नाति । प्रतिष्टम्नाति । परिष्टभ्नाति । अस्वित्स्वत्सह इति किं ! सिस्वेदयिषति । सिस्वा- विष्टम्नातिाप्रत्यष्टभ्नात्।प्रतितष्टंभाप्रतिताष्टभ्यते। दयिषति । सिसाहयिषति ।
__ * आश्रयाविदोलवाच ॥५१॥ अवा*संजेर्वा ॥ ४६॥ संजेण्यंतस्य पणि चात्प- द्रुत्तरस्य स्तंभेः षकारादेशो भवति आश्रये-अविरस्प पो वा स्यात् । सिषंजयिषति । सिसंजयिषति। रे ऊर्जि चार्थे । अवष्टभ्यास्ते । अवष्टब्धे सेने ।
गे: सूबसोस्तुस्तुमोऽध्यऽपि ॥४७॥ अहो सुभटस्यावष्टंभः। एष्विति किं ? अवस्तब्धो गेरिणतात्परेषां एषां सकारस्याटि सत्यऽसत्यपि को | वृषलः । चशब्दादुपष्टंभः । भवति । परिषुणोति । विषुणोति । अभिषुणोति। वेश्च खनोऽशने ॥ ५२ ॥ वेरवाश्चोत्तरस्स पर्येषुणोत् । निषुवति । विषुवति । परिषुवति । स्वनेः पो भवति-मशनेऽर्थे । विष्वणति । न्यषुवत् । विष्यति । निष्पति । अभिष्यति । न्यष्वगत् । विषष्वाण । अवष्वणत् । अवर्षव्यष्यपत् । नमिनाथमभिष्टौमि । अभ्यष्टौत् । ष्वण्यते । अशन इति किं ! विस्वनति मृदंगः । निटौति । विष्टौति । परिष्टौति । अभिष्टोभते । । * परिनिये सेवः ॥ ५३ ॥ एम्मा सेवते: