SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वा प्रगाढं पांडित्यं भव्यलोकप्रशंसितम् । पूज्य श्रीकुलचन्द्रस्य सूरीश्वरमहामुनेः ॥४६॥ तदन्तिकं समागत्य वार्तालापं विधाय च । धर्ममध्यात्मिकं साधं गुरुणा तत्ववेदिना ॥४७॥ प्रमुदितो गुरुत्वेन तमङ्गीकृत्य नित्यशः । समागत्य गुरोः पावं वार्तालापं च धार्मिकम् ॥४८॥ क्रमात्स जैनतत्वज्ञः संजातो रचितं पुनः । तेन सन्यासिना जैनबिन्दुशास्त्रं मनोहरम् ॥४९॥ प्रशस्तशास्त्राम्बुनिधि निमनो विशालनेत्रोऽतिविचारदक्षः। जिह्वां निजां काष्ठगृहे विधाय सदा सदाचारसमाजमध्ये ॥५०॥ आसंशये संततशांतचित्तः स्तुवन् गुणान् काशिनरेशपावें । क्रमो विनीतः खलु काष्ठजिह्वः एकोऽत्र वादीन्द्रचूडामणिनिमः।५१॥ सूरीश्वगे विश्वविमोहको हि समागतोस्ति तटिनीतटे भो !। विलोकनीयो भवतामवश्यः सतां हि सङ्गोमुविदुर्लभोऽस्ति । ५२।। निशम्य श्लाघां तु सूरीश्वरस्य श्रीपूज्यपादस्य गुरोर्मुखाद्धि । सम्मानयित्वा हि नराधिपेन आकारयामास प्रमोदमेदुरात् ॥५३॥ प्राज्ञापितास्तु विवादतत्पराः नामांकिता हि नृपतेः समायाम् । सच्छाब्दिकाः न्यायप्रगलभकाश्च दृष्ट्वा सरि चेतसि संविदध्युः॥५४॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy