________________
ShriMahavir Jain ArachanaKendra
Achh
agan Gyaan
निजाङ्गजारहसि नीत्वा तदपृच्छत् । साऽपि व्रीडांतनुकृत्य निजगाद, तात? मे सखी रूपमती तं वरंवाञ्छति चेदावामुभे युगपत्तंवृणीवः । यतोबाल्यावस्थायामेवावाभ्यामुभाभ्यामकोवरोवरणीय इतिसङ्केतोविहितोऽस्ति, येनावयोर्वियोगो न भवेत् । मदनभ्रमस्तत्कालमेव निजमन्त्रिणसमाहूय तद्वत्तान्तंव्यजिज्ञपत्. मन्त्रिणा भणितं-राजन्नासिन्विषये मे कश्चिद्विरोधः, मत्पुच्या अपि योग्यसम्बन्धःसर्वथाऽभिमतः, उचितयोगःकेषां न श्लाघ्यः ? ततोऽञ्जसा वैराटमन्त्रिणनिजान्तिके समाहूय मदनभ्रमः स्वाऽभिमतनिवेदयामास-मत्पुत्र्या मन्त्रिपुत्र्याश्च, विवाहः सह निश्चितः। शूरसेनकुमारेण, तर्जितानङ्गमूर्तिना ॥१॥ ततो वैराटमन्त्रीशो-मोदमानो भृशं हृदि । देवज्ञश्च समाहूय, पपृच्छ लग्नवासरम् ॥२॥ सोऽपि शुद्धमहायोगं, निश्चित्य लग्नमुत्तमम् । न्यवेदयत्सभामध्ये, स्वीचक्रुस्तन्नरोत्तमाः ॥ ३ ॥ अथ वैराटमन्त्रीशः, प्रणतो विहिताञ्जलिः । धराधिपमनुज्ञाप्य विराटनगरं ययौ ॥४॥ खस्वामिनं प्रणम्याथ, तद्वृत्तान्तमुवाच सः । तन्निशम्याऽभवत्सोऽपि, भृशं रोमाश्चितो नृपः ॥ ५॥ लग्नाहे | सन्निधौ याते, विवाहोत्सवमातनोत् । सज्जयामास हस्त्यादि-वाहनानि नरोत्तमः॥६॥ महताऽऽडम्बरेणैष,-शूरसेनकुमारकः । जन्ययात्रावृतश्चक्रे, प्रयाणं पितृसंगतः ॥७॥ वैराटाधिपतिर्दृष्टः, संगतस्तिलकापुरीम् । आतोद्यध्वनिभिः सर्वे, दिक्चक्र गजेयनशुभेः ॥८॥ मदनभ्रमभूपालः, समहोत्सवमुत्सुकः । प्रवेशं कारयामास, नगरे मण्डिते निजे || ६ || ततो लग्नक्षणं प्राप्य, पुरोधा विधिनोभयो। पाणिग्रहं जनानन्द, वरवध्वोरकारयत् ॥१०॥ करमोचनवेलायां, भूपेन मन्त्रिणा तथा । गजाश्वरथरत्नादि, वराय बहुधार्पितम् ॥११॥ शूरसेनो धृतोत्साहो-भार्याद्वयसमन्वितः। जगाम स्वपुरं लोका-मो. दयन्परिवारयुक् ॥ १२ ॥ उभेपि वध्वौ श्वश्रूश्वशुरयोमर्यादापालयन्त्यो गृहकार्याणि कुर्वन्त्यौ निजस्वामिनंभोगविलासेन
For Private And Personlige Only