SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Paper mss of the Big Bhandar at Jaisalmere. 1. अपवर्गनाममाला by जिनभद्र. 6 leaves. सं. 1525. [ Beg :- अपवर्गपदाध्यासितमपवर्गत्रितयमार्हतं नत्वा । अपवर्गनाममाला विधीयते मुग्धबोधधिया ॥ १ ॥ ] End:-श्रीजिनवल्लभजिनदत्तसूरिसेवी जिनप्रिय विनेयः । अपवर्गनाममालाम करोज्जिनभद्रसूरिरिमां ॥ 2. बालशिक्षा by संग्रामसिंह. 30 leaves. ग्रं. १८५०. Beg :- श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमं । संक्षेपाद्रवयिष्यामि कातंत्रात्सार्ववर्मिकात् ॥ १ ॥ End:-सदोपकार्यात्साध्यादयं लक्षणद्रव्यसंग्रहः । सार्द्धाष्टादशशत्यंकोऽप्यक्षयः सन्तदर्थिनां ॥ १॥ मुंचति नुक्ता जलजन्तवोपि स्वात्यम्भसां तल्ललितं न तेषां । यश्चोपला अप्यमृतं स्रवन्ते तद्बलिंगतं चंद्रमसः कराणां ॥ सतां प्रसादः स हि यन्मयापि श्रीमालवंश्येन कृतिः कृतेयं । साढा कभू ठक्कुरकूरसिंहपुत्रेण षट्त्रित्रियुतैकवर्षे । बहूनि शास्त्राणि विलोक्य तावद्विनिर्मितेयं महतोद्यमेन ॥ संशोधिता सद्भिरथापि शोध्या समी (ल) क्षणं क्षोदसहं सए ( है ) व ॥ यावद्धत्ते गगनसरसी राजहंसप्रयातं मेवाग्निर्वर दिनवधूशर्वरीमंगलानि । तावद्बोधं भुवि विदधती बालशिक्षा सदैषा जीयाद्योगादति मतिमतां वर्धमानाधिकश्रीः ॥ ५ ॥ इति प्रशस्तिपदा (घा) नि । 3. बलाबल सूत्रवृत्ति. 14 leaves. Beg:-- प्रणम्य सदसद्वादध्वान्तविध्वंस भास्करः ( रम् ) । वार्ध (वागीशं?) परिभाषार्थं वक्ष्ये बालावबुद्धये ॥ End:--बृहद्वृत्तेः संक्षिप्य निर्मिता बलाबलसूत्रवृत्तिः । 4. वैशेषिकवृत्ति [by चन्द्रानन्द ]. 34 leaves. Beg:-अथातो धर्मं व्याख्यास्यामः End:-जगतोस्यानंदकर : (रो) विद्याशर्वर्या सदैव यश्चन्द्रः । आनंदयतिः स वृत्तिं चंद्रानंदो व्यधादेतां ॥ 5. षडशीति (वस्तुविचारसार ) टिप्पनक [by रामदेव ]. 105 leaves. 1 H. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy