Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८
श्री अनुत्तरोपपातिकदशीशमूत्रे छाया-यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन अनुत्तरोपपातिकदशानां द्वितीयस्य खलु वर्गस्यायमर्थः प्रजप्तः, तृतीयस्य खलु भदन्त ! वर्गस्यानुत्तरोपपातिकदशानां श्रमणेन यावत्सम्प्राप्तेन कोऽर्थः प्रनमः ? । एवं खलु जग्वः ! श्रमणेन यावत्संप्राप्तेनानुत्तरोपपातिकदशानां तृतीयम्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि, तद्यथा-"धन्यश्च १, मुनक्षत्रश्च २, ऋषिदामश्च ३, आख्यातः । पेल्लको ४, रामपुत्रश्च ५, चन्द्रिकः ६, पृष्टिमातृकः ७ पेढालपुत्रः अनगारः ८, नवमः पोटिलोऽपि ९ च । वेहल्लो १० दसम उक्तः, इमे च दश आख्याताः ॥२॥ मू० १ ॥
छाया-यदि खलु भदन्त ! श्रमणेन यावत्सम्प्राप्तेनानुत्तरोपपातिकदशानां तृतीयस्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये काकन्दी नाम नगरी अभवत्, ऋद्धरितमितसमृद्ध । सहस्राम्रवनमुद्यानं सर्वत्तकसमृद्धम् । जितशत्रू राजा । तत्र खल काकन्यां नगयां भद्रा नाम सार्थवाही परिवसति, आढया यावदपरिभूता । तरया भद्रायाः सार्थवाह्याः पुत्रो धन्यो नाम दारक आसीत् अहीन यावन्मुरूपः पञ्चधात्रीपरिगृहीतः, तद्यथा क्षीरधात्री, यथा महावलो यावद् द्वासप्ततिकला अधीतः, यावद् अलं गोगसमर्थों जातश्चाप्यमवत् ॥२॥ मु० २ ॥
टीका-'जड णं भंते !' हे भदन्त ! यदि खलु श्रमणेन यावत् सिद्धिगति संप्राप्तेन भगवता महावीरेण अनुत्तरोपपातिकदशानाम् अनुत्तरोपपातिकदशागस्य द्वितीयस्य वर्गस्य त्रयोदशाध्ययनसमुदायल्पस्य अयं-पूर्वोक्तः अर्थः भावः प्रजप्तः कथितः। किन्तु हे भगवन् ! अनुत्तरोपपातिकदशाङ्गस्य तृतीयस्य वर्गस्य श्रमणेन
अथ तृतीय वर्ग प्रारंभः श्री जम्बू स्वामी पूछते हैं-'जइ णं भंते ! ' इत्यादि ।
हे भदन्त ! निर्वाणपद प्राप्त अवण भगवान् महावीरने श्री अनुत्तरोपपातिक दशाङ्ग सूत्रके द्वितीय वर्गके तेरह अध्ययनोंका यह अर्थ कहा है तो हे भदन्त ! मुक्तिप्राप्त श्रमण भगवान् महावीरने
- અથ તૃતીય વગ પ્રારંભ. श्री स्वामी पूछे छ: समवन् 'जइ णं भंते त्याहि.
નિર્વાણપદપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે શ્રી અનુપાતિકદશાંગ સૂત્રના બીજા વર્ગને (૧૩) તેર અધ્યયનના આ ઉપક અર્ધ કહ્યા છે તે, હે ભગવન્!

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228