Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 224
________________ - - १४४ श्री अनुत्तरोपपातिकमूत्र स्थापत्यापुत्रसदृशं स्वस्त्रजननी कृतवती । दशमस्य वेहल्लल्य निष्क्रमणं पिता कृतवान् । वेहल्लस्य संयमपर्यायः पाण्मासिकः । धन्यनारनोऽनगारस्य ननमासिकः पर्यायः प्रागुक्तः। शेषाणां मुनक्षत्रादीनामष्टानामनगाराणां वहृनि वर्षाणि श्रमणपर्गायः। संलेखना सर्वेषां मासिकी। सवार्थसिद्धे विमाने सर्वे देवत्वेन समुत्पन्नाः । महाविदेहे क्षेत्रे सिद्धिगति प्राप्स्यन्ति ॥० ४२।। सूलम्-अणुतरोववाइयदसाणं एगो सुयक्खंधो, तिन्नि वग्गा, तिसु चेव दिवसेसु उदिसिज्जति । तत्थ पढसे बग्गे दस उद्देसगा, विइए बग्गे तरस उदेसगा, तइए वग्गे दस उद्वेसगा; सेसं जहा जापाचालकाहाणं तहा णेयव्वं । ॥ इय अणुत्तरोववाइयदसाओ समत्ताओ ॥ ॥ नवमं अंगं समत्तं ॥ छाया-अनुत्तरोपपातिकदशानामेकः श्रुतस्कन्धः, त्रयो वर्गाः, त्रिपु चैव दिग्मेषु उदिश्यन्ते । तत्र प्रथमे वर्गे दश उद्देशकाः, द्वितीये वर्ग त्रयोदश उद्देशकाः, थी । प्रत्येक की भद्रा नामक भिन्न २ माताएं थीं न कि एक ही । धन्यकुमार आदि नवों कुमारों का दीक्षामहोत्सव थावचापुत्र के ममान अपनी २ माताओं ने किया था । दावां वेहल का दीक्षा महोत्सव उस के पिताने किया था । वेहल्ल की छः मास, धन्यकुमार की नव मास तथा शेप सुनक्षत्र आदि आठों ही अनगारों की बहुत वर्षों की दीक्षा पर्याय थी । सबोंने एक एक मास की संलेखना की । सब सर्वार्थसिद्ध विमान में देवतारूप से उत्पन्न हुए। तथा वे महाविदेह क्षेत्र में जन्म लेकर समस्त करने का क्षय कर मोक्ष प्राप्त करेंगे ॥सू०४२॥ ભદ્રાનામે ભિન્ન ભિન્ન માતાઓ હતી નહિ કે એકજ ધન્યકુમાર આદિ નવેય કુમારને દીક્ષા મહોત્સવ થાવસ્ત્રાપુત્રની માફક પિતપોતાની માતાઓએ કર્યો હતો, દશમાં વેહલને દીક્ષા મહોત્સવ તેના પિતાએ કર્યો હતે વેહલની છ માસ ધન્યકુમારની નવ માસ તથા શેષ સુનક્ષત્ર આદિ આઠેય અણગાની ઘણા વર્ષોની દીક્ષા પર્યાય હતી. સેવે મુનિઓએ એકેક માસની સ લેખના કરી સર્વે સર્વાર્થસિદ્ધ વિમાનમાં દેવતારૂપે ઉત્પન્ન થયા તથા તેઓ અન્તમા મહાવિદેહ ક્ષેત્રે જન્મ લઈ સમસ્ત કર્મોને ક્ષય કરી મેક્ષ પ્રાપ્ત કરશે (સૂ૦ ૪૨)

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228