Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 211
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार स्तुति ऋजुमृदुहृदयो यः कर्मणां निर्जराकृत्, चरणकरणसक्तो गुप्तिगुप्तोऽममनः । समितिसमित उद्यत्स्वात्मशक्तिमभावो,जयति मुनिवरोऽयं धन्यनामानगारः प्रविदलितकुबोधः, प्राप्तसम्यक्सुबोधः, शमगुणविमलास्यः सिद्धिमा कलास्यः | अनुपहतविहारः, स्वात्मवीर्यै कसारो, जयति मुनिवरोऽयं, धन्यनामाऽनगाः ( अनुण्डुव्वृत्तम् ) सदरमुखपोताय सर्वजीव हितैषिणे । नमो धन्यानगाराय, तपः संयमधारिणे । इति धन्यनामानगाराष्टकं सम्पूर्णम् ॥ 11911 નિષ્કપટ કોમળ હૃદય થકી, સકળ કર્મ વિદારતા, જે ચરણ કરણુ સકત ને વળી સુપ્તિને પણ ધારતા, જે સમિતિ ધારી છે સદા, ઉજ્જવળ પ્રતાપી સમળ હે, જય હો અણુગાર એવા ધન્ય મુનિવર તણે દુર્ગંધ જેણે નષ્ટકરી સુમેાધ સમ્યક્ ધારતાં, સમભાવી શાત પ્રસન્નમુખ, વળી સિદ્ધમા` પ્રકાશતા, વિહાર કરતા ઉગ્ર જેએસ સ્વાત્મ વિ એક મારને, જય હો અણુગાર એવા ધન્ય મુનિવર તણ્ણા |८|| 11811 निश्छल मृदुल हिय जो अशेषन कर्म को हैं जारते, जो चरण-करणा-सक्त और सुगुप्ति को है धारते || समितिधारी हैं तथा उद्यत्प्रतापी सबल हो, अनगार मुनिवर धन्य नामा की सदा जय अचल हो ॥ ७ ॥ प्रविनष्ट है जिन का कुबोध सुबोध दिनमणि भासता शम से प्रसन्न मुखारविन्द विमुक्ति मार्ग प्रकाशता ॥ अरु उग्र विहरण राजते जिन धर्मसर के कमल हो अनगार मुनिवर धन्य नामा की सदा जय अचल हो ॥ ८ ॥ ॥ ७ ॥ १३१ ॥ ८ ॥

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228