Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 172
________________ श्री अनुपाना मंत्रे मूलम् - तए णं से समणे भगवं महावीरे अण्णया क्याई काकंदीओ नयरीओ सहसंवरणाओ उज्जाणाओ पडिनिकम, पडिनिक्खसित्ता वहिया जणवयविहारं विहग्छ | सू० १३ ॥ ९२ छाया - ततः खन्दु श्रमणो भगवान महावीरोऽन्यदा कदाचित्का कन्दीतो नगरीतः सहस्राम्र यनादुद्यानात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति ॥ मृ० १३ ॥ टीका- 'तए णं' इत्यादि अन्यदा कदाचिद् धन्यनाम्नोज्नगास्य कविपयपारणानन्तरं श्रमणो भगवन महावीरः काकन्दीनगरीतः सहस्राम्रवननीमकादुद्यानात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य वहिर्देशविहारथे विहरति ॥० १३॥ मूलम् - तए णं से धपणे अणगारे समणस्स भगवओ महावीरस्स तहारुवाणं थेराणं अंतिम सामाइयमाइयाई एक्कारस अंगाई अहिजड़, अहिजित्ता संजमेणं तवसा अप्पाणं भा वेमाणे विहरड़ ॥ सू० १४ ॥ छाया - ततः खलु स धन्यः अनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणामन्तिके सामायिकादीन्येकादशाङ्गान्यधीते, अधीत्य संय मेन तपसाऽऽत्मानं भावयन् विहरति ॥ मृ० १४ ॥ टीका- 'तए गं' इत्यादि । तनः स धन्यनामा नगारः श्रीमहावीरस्य भगवतस्तथारूपस्थविराणां समीपे सामायिकादीन्येकादशाङ्गान्यधीतवान् ततः संयमेन तपसाऽऽत्मानं भावयन् विहरति ॥ म्रु० १४ ॥ " 'तए णं से' इत्यादि । तत्पश्चात् एक समय श्रमण भगवात् - महावीर काकन्दी नगरी के सहस्राम्रवन नामक उद्यान से निकले और निकलकर अन्यत्र देशों में विहार किया ॥ मृ० १३॥ 4 तए णं से' इत्यादि । फिर धन्यकुमार अनगारने श्री श्रमण भगवान् महावीर के तथारूप - बहुत स्थविरों के समीप सामायिक 'तए णं से' इत्यादि ते पछी ४ समये श्रम लगवान महावीरे उन्ही નગરીના સહસ્રમ્રવન નામના ઉદ્યાનથી નિકળી ખીત દેશેમા વિહાર કર્યાં (સ્૦ ૧૩) 'तर णं' छत्याहि ते पछी धन्यकुमार युगारे श्रीश्रमाशु - लगवान भहाવીના તયારૂપખહુશ્રુત વિરાની પાસે સામાયિક આદિ અગ્યાર અગાનુ જ્ઞાન પ્રાપ્ત

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228