Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 207
________________ अर्थवोधिनी टीका वर्ग ३ अन्यनामाअणगारगरीरवर्णनम् १२७ धितचरित्रोऽसि, हे देवानुमिय ! मानुष्यकं जन्मजीवितफलं त्वया मुलब्धम् , इति कृत्वा इत्युक्त्वा चन्द्र तेस्तुतिं करोति, नमस्यति नगरकरोति यथा । प्राकने धन्यनामानगाराष्टकम् । ( मालिनीत्त ) तवसि कायरई जो छहगे सव्यकालं, पडिमिययतया जं, पारणाऽऽयंरिलाओ । इय दढयरभावा, भावियप्पा पसंतो, जयड मुणिवरो सो, धन्ननासाणगारो ॥१॥ अजणि विउलसीसं, मुकतुंबीसमाणं, सिउलरुइरवाहू, सुक्कसप्पोवमाणा । जउयरमइनिणं, मुक्कचम्मोवमेयं, जयइ उणिवरो सो, धन्ननामाणगारो ॥२॥ रसणमवि य लुक्खं, सोतमेयरस सुक, वडदलमित्र जायं, मंसरत्तेहि हीणं । नयणमवि य वीणा,-छिद्दवं तारगावं, जयइ मुणियरो सो, धननामाणगारो ॥३॥ तवसि णिहियचित्तो, सुक्कलुक्खोवि जाओ, सिविलियसयलंगो, कंपमाणुत्तसंगो । तयवि वरतवस्सा,-तेयसा दिप्पमाणो, जयइ मुणिवरो सो, धन्ननामाणगारो ॥४॥ चिरयरतिमिरं जं, कंदरंतोवगाढं,, सबइ लयसुवेज्जा, जोइणोवागएणं । भवभवदुरियं जं दसणेणेव तं वा, ___जयइ मुणिवरो सो धननामाणगारो ॥५॥ क्योंकि आपने सम्यक् रूपसे चारित्र की आराधना करली है । हे दवानप्रिय ! आपने जन्म और जीवित का फल प्राप्त कर लिया है। इतना कह कर राजा श्रेणिक स्तुति करता है :સુકૃતલક્ષણ છે, કેમકે આપે સમ્યફ-રપથી ચારિત્રની આરાધના કરી લીધી છે. હું દેવાનુપ્રિય! ખરેખર આપે જન્મ અને જીવતરનું ફળ પ્રાપ્ત કરી લીધુ છે. એટલું કહીને રાજા શ્રેણિક સ્તુતિ કરે છે.

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228