Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 195
________________ अर्थोधिनी टीका वर्ग ३ धन्यनामाअणगार शरीरवर्णनम् ११५ 'यावत् - भस्मराशिप्रतिच्छन्नो हुताशन इवे' -ति, यथा निर्धूमो वाह्निरुपरि भागे मस्मना समाच्छादितः सन्नन्तर्देदीप्यमानो भवति तथोपरिभागतः शरीरे शुष्को रूक्षः कान्तिरहितोऽपि धन्यनामानगारः तपसा = तपः प्रभावेण तेजसा = आत्मनो वीर्यगुणसमुत्कर्पेण, तपस्तेजः श्रिया = तपस्तेजोभ्यां जनितया दीप्त्या उपशोभमानः २ = पुनः पुनरन्तर्देदीप्यमानस्तिष्ठति = विराजते ॥ मु० ३८ ॥ संप्रति सर्वमुनि धन्यमुनेः प्राधान्यं दर्शयति- 'तेणं कालेणं ' इत्यादि । मूलम् - तेणं कालेणं तेणं समएणं रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया । तेणं कालेणं तेणं समरणं समणे भगवं महावीरे समोसढे, परिसा निग्गया, सेणिओ निग्गओ, धम्मकहा, परिसा पडिगया । तए णं से सेणिए राया समणस्स० अंतिर धम्मं सोच्चा निसम्म समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी इमेसि णं भते ! इंदभूइपामोक्खाणं चोदसण्हं समणसाहस्सीणं कंयरे अणगारे महादुक्करकारए चैत्र महानिजराए चैव ? एवं खलु सेणिया ! इमेसिं इंदभूइपामोक्खाणं चोदसण्हं समणसाहस्सीणं धपणे अणगारे महादुक्करकारए चेव महानिज्ज - राए चैत्र । सेकेण्डे णं भंते ! एवं बुच्चइ - इमेसिं जाव साह स्सीणं धणे अणगारे महादुक्करकारए चेव ? महानिज्जराए चेत्र ? एवं खलु सेणिया ! तेणं कालेणं तेणं समएणं काळंदी नाम राखसे ढक जाने पर भी अन्दर से देदीप्यमान होती है, उसी प्रकार उग्र तपश्चर्या से उनका शरीर शुष्क रूक्ष एवं कान्ति रहित हो जानेपर भी तप से उत्पन्न आत्मवीर्य गुणों की उत्कर्षता तथा तपतेज की कान्ति से अपूर्व देदीप्यमान हो गया था || सृ० ३८ ॥ અગ્નિ રાખથી ઢ કાઇ જવા છતા અન્દરથી દેદીપ્યમાન હોય છે તેવી રીતે ઉગ્ર તપશ્ચર્યાથી તેમનું શીર શુ-રૂક્ષ તેમજકાન્તિ રહિત થઈ જવા છતાં પણ તપી ઉત્પન્ન આત્મ વીય ગુગ્ણાથી ઉત્કૃષ્ટતા તથા તપ તેજથી અપૂર્વ શેાભા યુકત દેખાતું હતું (સ્૦૩૮)

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228