Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
.
अर्थवोधिनी टीका वर्ग ३ धन्यअणगारतपश्चर्या वर्णनम्
नामकम् - कलसंगलिकेति वा, मुद्गसंगलिकेति वा, मापसंगलिकेति वा, तर णिका छिन्ना उष्णे दत्ता शुष्का सती म्लायन्तीर तिष्ठति एवमेव धन्यस्व पादाङ्गुलिकाः शुष्का यावत् शेोणिततया ॥ मु० १७ ॥
ܘ
टीका- 'धण्णस्स णं' इत्यादि । तस्य तपः प्रभावाच्चरणाद्गुलीनामेवं रूपलावण्यं संजातं, यथा- फलसंगलिका, कल इति कलायो = वर्त्तलचणकस्तभ्य संगलिका = फलिका 'वटाणाफली' 'वटलाफली' इति च भाषायाम्, मुद्गफलिका, मापसंगलिका वा = मापफलिका 'उडिदफली' इति च भाषायाम्, सा तरुणा= अपरिपक्का छिन्ना=त्रोटिता उण्णे = आतपे दत्ता शुष्का सती यथा परिम्लाना तिष्ठति भवति, एवमेव तस्य धन्यनामानगारस्य चरणाङ्गुलिकाः शुष्काः, रूक्षाः, निर्मासा जाताः, केवलमस्थिचर्गशिराभिः प्रज्ञायन्ते नैव मांसशोणिताभ्याम् ॥ भ्रू० १७ ॥
मूलम् - घण्णस्स जंघाणं अयमेयारूवे० से जहा० काकजंघाइ वा, कंकजंघाइ वा, ढेणियालियाजंघाइ बा, जाव सोणियत्ताए ॥ सू० १८ ॥
छाया - धन्यस्य जदयोरिदमेतद्रूपं तद्यथा० काकजङ्गेति वा, कङ्कजङ्घेति वा, ढेणिकालिकाजङ्घेति वा यावत् शोणिततया ॥ सृ० १८ ॥ टीका- ' घण्णस्स' इत्यादि । तस्य जङ्घयोः, जानुगुल्फयोर्मध्यभागो जङ्घा, तयोरेवं रूपलावण्यं तपः- मभावात्संजातं यथा - काकजङ्घा, कङ्कजङ्घा कङ्कः=
4
'धण्णस्स ' इत्यादि अतिशय तप के कारण धन्ना अनगार के पात्रोंकी ऊँगलिया, अपरिपक्व अवस्था में तोडी हुई तथा तेज धूपमें सुखाई हुई शुष्क, म्लान- मुराझाई हुई हुई - मटर की फलियां मूंग की फलियों तथा उडद की फलियों के समान शुष्क, रूक्ष एवं मांग रक्त रहित हो गई थीं । वे केवल हड्डी चमडा एवं नसों से ही दिखाई देती थीं ॥ सू० १७ ॥
4
'धण्णस्स' इत्यादि. अतीव उग्र तप के कारण धन्ना अनगार की जङ्घा (पिण्डी - घूटने के नीचेका भाग), कौएकी जंघा, कंक (पक्षिविशेष) की जंघा, अथवा देणिकालिका (पक्षिविशेष) की जंघा के समान
'धण्णस्स' त्याहि अतिशय तपना अरो मधुगारना पानी मागणी અપરિપકવ અવસ્થામા તાડેલ તથા તેજ ધૂપમાં સંકાએલ શુષ્ક, પ્લાન-કુગ્માએલ, વટાણાની શીગેા, મગની શીગે અથવા અડદની શી ગૈા સમાન શુષ્ક, રૂક્ષ તેમજ માસ રકત-રહિત થઇ ગઇ હતી તે કેવળ હાડ, ચામ અને નસેથીજ દેખાતી હતી (સૂ ૧૭ ) 'धण्णस्स' प्रत्यादि यति अथ तपने भरो धन्ना भाशुभारनी घा (टीथचुना नीथेनो भाग), अगानी- गंधा, ॐ (पक्षिविशेष) नी गंधा अथवा रविप्रसिद्ध

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228