Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 198
________________ ११८ श्री अनुत्तरोपपातिकसूत्र गृह नगरं, गुणशिलं चैत्यं, श्रेणिको राजा प्राज्यं राज्यं कुर्वन्नासीत् । तस्मिन् काले तस्मिन् समये श्रमणों भगवान् महावीरः काकन्दीनगरीतः प्रतिनिष्क्रम्य ग्रामानुग्रामं विहरन् तत्र गुणशिलकचैत्ये समवसृतः । तत्रेन्द्रभूत्यादिगणधरः सह धन्यनामानगारोऽपि घोरं तपश्चरन्नग्लानः पादचारेण विहरन् समागतः । भगवन्तं वन्दितुं परिपद् राजगृहनगरतो निर्गता। श्री महावीरस्य भगवतः समीपमागत्य सविधि वन्दनं विधाय समुपस्थिता । श्रेणिको राजापि चतुरङ्गसेनासमन्वितः स्वपरिवारपरिटतो निर्गतः । पञ्चाभिगमपुरस्सरं भगवतः समीपमागत्य सविधिवन्दनं निधाय नातिदूरे नातिसमीपे समुपविष्टः । भगवता धर्मकथा कथिता । प्रसन्नवेतमा परिपत् प्रतिगता स्वस्थानं प्रतिजगाम ।। शिलक नामक चैत्य था । वहा श्रेणिक राजा राज्य करता था। उस काल उस समय में श्रमण भगवान् महावीर काकन्दी नगरी से विहार कर ग्रामानुग्राम विचरते हुए राजगृह नगर के गुणशिलनामक उद्यान में पधारे । वहा इन्द्रभूति (गौतम) आदि ग्यारह गणधर के साथ धन्य नामक अनगार भी घोर तपश्चर्या करते हुए म्लान - भाव-विना पैदल विहार करते हए आये । भगवान को वन्दन तथा नमस्कार करने के लिए राजगृह से परिषद् निकली और भगवान् के समीप आकर विधि-युक्त वन्दन-नमस्कार कर अपने २ स्थान पर बैठ गई। सम्राटू श्रेणिक भी चतुरङ्गिणी सेना तथा समस्त राज परिवार के साथ भगवान् को वन्दन करने के लिए निकला, और जहां भगवान् હતુ શ્રેણિક રાજા રાજ્ય કરતા હતા તે કાળ તે સમયમાં શ્રમણ ભગવાન મહાવીર કાકન્ટી નગરીથી વિહાર કરી એક ગામથી બીજે ગામ એમ ગ્રામાનુગ્રામ વિચરતા. રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમા પધાર્યા ત્યાં ગૌતમ આદિ અગ્યાર ગણધરની સાથે ધન્ય-નામે અણગાર પણ ઉગ્ર તપશ્ચર્યા કરતા થકા પ્લાન–ભાવ વિના, પગે વિહાર કરતા આવ્યા ભગવાનને વન્દન તથા નમસ્કાર કરવા રાજગૃહથી પરિષદ નિકળી અને ભગવાનની સેવામાં ઉપસ્થિત થઈ, વિધિયુક્ત વન્દન–નમસ્કાર કરી પિત–પિતાના સ્થળે બેસી ગઈ. સમ્રાટ શ્રેણિક પણ ચતુરગિણી સેના તથા સમસ્ત રાજપરિવાર સાથે ભગવાનને

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228