Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 226
________________ श्री अनुत्तरोपपातिकमत्रे ॥ शास्त्रप्रशस्तिः ॥ ( अनुष्टवत्तम् ) काठियावाडदेशे च, बर्द्धमानपुरी पुरा । वढवाणसिटीनाम्नी, या प्रसिद्धाऽस्ति संपति ॥१॥ तत्राहं मुनिभिः साढे, ग्रामाद्गामान्तरं वजन् । टीकामकार्षमागत्य, सरलामर्थबोधिनीम् ॥२॥ ते चेमे ( वसन्ततिलकावृत्तम् ) मिथ्यात्वदर्शन-चरित्रविमोहनीय: विध्वंसनेन समवाप्य रुचि स्पधर्मे । व्याख्यानतो मुदमुपैति च यस्य पर्पत् , सोऽयं विभाति मुनिवीर-समीरमल्लः शास्त्रार्थसंग्रहविधौ त्वरया युतेन, साहाय्यमत्र मम तेन परं व्यधायि । तं वीरपुत्रपदशोभि-समीरमल्लं, नित्यं स्मरामि ननु किं करवाणि तस्मै ॥४॥ (शिखरिणीवृत्तम् ) उदारो निमांनो जिननिगमतत्त्वार्थनिपुणः, क्रियादक्षोऽक्लान्तो गुरुजनमनोहादजनकः । सभायां चातुर्याद् बहुजनमनोरञ्जनपरः, - कनैयालालोऽयं सदयहृदयः संयमपरः ॥५॥ . (मालिनीवृत्तम् ) -धरणिरिव सहिष्णुः सिन्धुगाम्भीर्यजिष्णुः, ___.. ‘सुहुत इव कृशानुस्तेजसा दीप्यमानः । विमलमपि यदन्तः शारदाम्भासमान, स मुनि मदनलालः शोभते सत्तपस्वी ॥६॥

Loading...

Page Navigation
1 ... 224 225 226 227 228