Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 140
________________ ६० श्री अनुत्तरोपपातिकम्त्रे मूलम्-तए णं तस्ल धण्णस्स दारगरल तं सहया जणसदं वा जहा जमाली तहा लिग्गओ, नवरं पायचारेणं जाव लवरं अन्लयं अई लत्थवाहि आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयालि । जहा सुहं देवाणुपिया! मा पडिबंधं करेह ॥ सू० ५॥ छाया-ततः खलु तस्य धन्यस्य दारकस्य तं महाजनशब्दं वा यथा पमालिस्तथा निर्गतः, नवरं-पादचारेण यावत् नवरस्-अल्बां भद्रां सार्थवाहीमापृच्छामि, ततः खलु अं देवानुप्रियाणामन्तिके यावत् मनमामि। यथा सुखं देवानुप्रिय ! मा प्रतिवन्धं कुरु ॥मु०५॥ टीका-'तए णं तस्से'-त्यादि । ततः तदनन्तरं, जितशत्रुभूपतिनिर्गमनसमच्छे खलु काकन्दीनगरीनिवासिनां जनानां परस्परालापादिजन्यमहाकलकलध्वनिश्रवणेन भगवदागमनं ज्ञात्वा तस्य धन्यस्य दारकस्य धन्यकुमारस्य एवं विधो मनोगतः संकल्पः समजनि, यत्-धर्मादिकरो धर्मतीर्थंकरो धर्मनायको धर्मसार्थवाहः श्रीवर्द्धमानस्वामी चरमतीर्थङ्करः काकन्दीबहिः प्रदेशे सहसाम्रवने स्वामी को बन्दनाथ गया था उसी प्रकार काकन्दी के राजा जितशाच भी भगवान् के चन्दनार्थ गये ॥ ० ४॥ ___'तए णं तस्स ' इत्यादि । इसके पश्चात् जितरानु राजा के गमन समय कामन्दी नगरीनिवासी मनुष्यों के परस्पर वार्तालाप जन्य महालकालनाद से भगवाल के आगमन को जानकर धन्यकुमारके हृद्य में इस प्रकार के विचार उत्पन्न हुए धर्म की आदि करनेवाले, धर्मतीर्थकी स्थापना करनेवाले, धर्मनायक, धर्मसार्थवाह, चरमतीर्थकर भगवान श्री वर्धलालस्वामी काकन्दी - મહાવીર સ્વામીને વન્દનાર્થે ગયા તેજ પ્રમાણે કાકલ્ટીના રાજા જિતશત્રુ પણ ભગવાનને बननार्थ गया. (सू० ४) 'तए णं तस्स' त्याहि, त्या२ पछी तिशत्रु२till anq! सभये ४४४ी નગરીનિવાસી મનુષ્યના પરસ્પર વાર્તાલાપથી ઉત્પન્ન થતા કોલાહલથી ભગવાનનું આગમન જાણું ધન્યકુમારને હૃદયે આ પ્રમાણે વિચારે ઉત્પન્ન થયા . पनी मा ४२वावाणा, धर्म-तीर्थनी स्थापना ४२ना२, पमनाय४, धर्म:સાર્થવાહ, ચરમ તીર્થકર ભગવાન શ્રી વર્ધમાન સ્વામી કકન્દી નગરીની બહારે

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228