Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 191
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार शरीर वर्णनम् १११ __तथा दृश्यमानः पार्थास्थिकटकै पार्श्वभागास्थिसमहर्लक्षितः । तस्य पार्श्वभागावस्थितास्थीनि मांसावरणरहितत्वेन पृथक् पृथक् मुव्यक्तं दृश्यमानानि भवन्तीत्यर्थः तथा अक्षत्रमालागिरिव रुद्राक्षमालाभिरिव गण्यमानः संख्यायमानः पृष्ठकरण्डकसन्धिभिः-करण्डकं =वंशदलिकानिर्मितं टोकरीपात्रं तदिव पृष्ठं पृष्ठकरण्डकं, तस्य सन्धयः-अस्त्रां वन्धनस्थानानि, तैरुपलक्षितः । तरय पृष्टभागसंलग्नास्थिवन्धनस्थानानि, रुद्राक्षमालाप्रतिबद्धप्रत्येकमणकवद् गण्यमानान्यभूवप्नित्यर्थः । अत्र करण्डकशन्देन वंगदलीकानिर्मितटोकरीपात्रराम्बन्धिगदलिका यथा प्रत्येकं गणयितुं शक्यन्ते तथैवास्य मुनेः पृष्ठगतास्थीनि सर्वाणि प्रत्येक गणयितुं योग्यानि बभूवुरिति बोधितम् । तथा गगातरङ्गभूतेन गगातरङ्गरूपेण उराकटकदेशभागेन-उरकटकस्य वक्षःस्थलसम्बन्ध्यस्थिपञ्जरस्य देशभागः विभागः, तेनोपलक्षितः । तत्रत्यमांसशोणितयोरतिशुप्कतया श्वासोच्छ्वाससञ्चाराद् गगातरङ्गवनिम्नोन्नतभावेन तस्य वक्षःस्थलास्थीनि सुव्यक्तहश्यमानान्यभूवन् । - तथा शुष्कसर्पसमानाभ्यां वाहुभ्यामुपलक्षितः । वाहुगतमांसगोणितयो उन की पसलियां मांस, रक्त के सूख जाने से जुदी - जुदी स्पष्ट दीख पडती थी । उनकी पीठ की हड्डियों का जुडाव तथा अस्थियां, मांस एवं शोणित के अभाव से रुद्राक्षकी साला के सणके की तरह, अथवा बांस की टोकरी की प्रत्येक शलाका-खापटी की तरह, अलग-अलग गिनी जा सकती थीं । उनका वक्षस्थल-छाती-की हड्डियां, मांस, रक्त के अभाव से बाल लेने तथा छोडने ले गझा की तरङ्गों के समान ऊंची - नीची होती हुई स्पष्ट दिखाई देती थीं । उनकी सुजाएं मांस एवं शोणित के अभाव से अत्यन्त शुष्क हो जाने के कारण लेवल हडिया, चर्म तथा नौ की जालबाली, सखे તેમની પાસળી માસ અને રકતના સુકાઈ જાવાથી જુદી જુદી સ્પષ્ટ દેખાતી હતી તેમના વાસાના (પીઠના) હાડકાઓના સધિ અને હાડકાં જે પ્રકારે રૂદ્રાક્ષની માળાના મણકા જુદા જુદા ગણી શકાય છે અથવા વાસની ટેપલીની પ્રત્યેક ચીર જુદી જુદી ગણી શકાય છે તે જ પ્રકારે માંસ અને શેણિતના અભાવે જુદા જુદા ગણાઈ શકાતા હતા. તેમના વક્ષસ્થલ-છાતી–ના હાડકા માત્ર તેમ જ રતના અભાવથી વાર લેતી વખતે તથા છોડતી વખતે ગંગાના તરગની માફક ઉંચા નીચા થતા સ્પષ્ટ દેખાતા હતા. તેમની ભુજાઓ માંસ અને રકતના અભાવે અત્યન્ત શુષ્ક થઈ જવાથી ફકન

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228