Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अर्थवोधिनि टीका वर्ग ३ धन्यनामाणगारस्य मुख्यतावर्णनम् ११७ समवसृतः । परिपन्निर्गता। श्रेणिको निर्गनः । धर्मकथा । परिपन् प्रतिगना ततः खलु स श्रेणिको राजा श्रमणम्य भगवता महावीरस्यान्तिके धर्म श्रुत्वा निगम्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा, एकमवादी
____ एपां भदन्त ! इन्द्रभूतिप्रमुग्वानां चतुर्दशानां श्रमणसाहस्रीणां कतमोऽनगारो महादुष्करकारकश्चैव महानिर्जराकश्चैव । एवं खलु श्रेणिक ! एपामिन्द्रभूतिप्रमुखानां चतुर्दशानां श्रमणसाहस्रीणां धन्योऽनगारो महादप्रकारकचैव महानिर्जराकश्चैव । तत्केनार्थेन भदन्त ! एवमुच्यते-एपां यावत्याहस्रीणां धन्योऽनगारो महादुष्करकारकश्चैव महानिर्जराकश्चैव । एवं खलु श्रेणिक ! तस्मिन् काले तस्मिन् समये काकन्दी नाम नगर्यभवत्, उपरि प्रासादावतंसके विहरति । ततेोऽहमन्यदा कदाचित् पूर्वानुपूर्व्या चरन् , ग्रामानुग्रामं द्रवन् यत्रीय काकन्दी नगरी, यत्रैव सहस्राम्रवणमुद्यानं तत्रैवोपागतः, यथा प्रतिस्पमवग्रहमवगृह्य संयमेन यावद् विहरामि । परिपन्निर्गता, तथैव यावत् उपशभिमान उपशोभमान स्तिष्ठति, तत्तेनार्थेन श्रेणिक ! एवमुच्यते - एपां चतुर्दशानां श्रवणसाहस्रीणां धन्योऽनगारों महादुष्करकारकत्रैव महानिर्जराकश्चैव ।।
ततः श्रेणिको राजा श्रमणस्य भगवतो महावीरस्यान्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० श्रमणं भगवन्तं महावीरं त्रिकृत्व आदिक्षिणप्रदक्षिणां करोती, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यत्रैव धन्योऽनगारस्तत्रैवोपागन्छति उपागत्य धन्यमनगारं विकृत्व आदक्षिणप्रदक्षिणां करोति, कृत्वा वन्दते नमस्करोति, वन्दित्वा नमरकृत्य एवमवादीत-धन्योऽसि त्व देवानुप्रिय ! सुपुण्यः, मुकृतार्थः, मुकृतलक्षणेः, सुलब्धो देवानुपिय ! त्वया मानुप्यकं जन्मजीवितफलम् , इति कृत्वा वन्दते नमस्करोति, वन्दित्वा नमस्कृत्य यत्रैव श्रमणो भगवान् महावीररतत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं विकृत्वो वन्दते नमम्झरोति, चन्दित्वा नमस्कृत्य यस्या दिशः प्रार्दुभूतस्तामेव दिशं प्रतिगतः ॥म०३९॥
टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तसमिन् समये राज
अब यहा समस्त मुनियों में धन्यमुनिकी मुख्यता बताई जाती है-' तेणं कालेणं' इत्यादि ।
उस काल उस समय में राजगृह नामक नगर और गुण
હવે અહિ સર્વે મુનિમા ધન્ય મુનિની મુખ્યતા બતાવવામાં આવે છે'तेणं कालेणं' या.
તે કાળ તે સમયમાં રાજગૃહ નામે નગર અને ગુણશિવક નામે કન્ય (ઉવન)

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228