Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 187
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार शरीर वर्णनम् १०७ छल्ली, कारवेल्छल्ली । तत्र मूलका स्वनामप्रसिद्धः कन्दविशेपः 'मूला' इति भापायाम् । चालुक-चिभिटं 'ककडी' इति भापायाम् । कारवेल्लं-लताफलं 'करेला' इति भापायाम् । नेपां छल्ली-त्वक, सा यथाऽतिमतला भवति तद्वत्कौं संजातौ ॥ मू० ३५॥ मूलम्--धण्णस्स सीलस्स०, से जहा०-तरुणगलाउएइ वा, तरुणगएलालएइ वा, सिण्हालएइवा तरुणए० जाव चिटइ, एवामेव धणस्त अणगारस्स सीसं सुकं लुक्खं निस्संसं अट्रिचम्मच्छिरत्ताए पण्णायइ, नो चेवणं मंससोणियत्ताए ॥सू०३६॥ ___ छाया-धन्यस्य शीर्पस्य तद्यथा०-तरुणकालचुकमिति वा तरुणयलालुकमिति वा, सिहालकमिति या, तरुणकं०, यावत्तिष्ठति, एवमेव धन्यस्यानगारस्य शीर्ष शुष्कं रूक्षं निर्मासमस्थिचर्मशिरावत्तया प्रज्ञायते, नो चैन खलु मांसशोणितवत्तया ॥ मु० ३६ ॥ टीका-'धण्णस्स' इत्यादि । तस्य खलु धन्यनामानगारस्य तपःप्रभावाच्छीर्षकस्यैवंविधं रूपलावण्यं संजातं, यथा-तरुणालावु-अपक्वतस्वीफलं, तरुणैलालुकम् अपक्वो वर्तुलाकारः कन्दविशेपः, 'सुरण' इति भापाप्रसिद्धः, सिहालकम्='तरबूज' इति प्रसिद्ध फलं, तच्च तरुणकम् अपक्वं नोटितम् आतपे निक्षिप्तं शुष्कं सत् परिम्लानं तिष्ठति भवति, एवमेव धन्यनाम्नोऽनगारस्य करेले की छाल होती है उसी प्रकार उग्र तप के कारण धन्यकुमार अनगार के कान, मांस एवं रक्त से रहित हो कर सूख गये थे।म०३५॥ ___'धण्णस्स' इत्यादि । जैसे - अपक्क तुम्बीफल, अपक एलालुक (गोल सूरण कन्द) अथवा अपक्व तरबूज, अपरिपक्व अवस्था में ही तोडकर सूर्य की प्रचण्ड धूप में दे देने पर शुष्क, रूक्ष एवं म्लान हो जाते हैं, उसी प्रकार उग्र तप से धन्य अनगार का मस्तका भी છાલ હોય છે, તેવી રીતે ઉગ્રતાપના કારણે ધન્યકુમાર અણગારના કાન, માંસ અને રકતના અભાવે સુકાઈ ગયા હતા. (સૂ૦ ૩૫) __ 'वण्णस्स' या रेस २०५४ तुमनु ३०, अ५४५ वायु (गे સૂરણ કદ) અથવા અપકવ તરબૂચ, અપરિપકવ અવસ્થામાં જ તેડીને સૂર્યના સખ્ત તાપમાં રાખવાથી, શુષ્ક, રૂક્ષ તેમજ પ્લાન થઈ જાય છે તેવી રીતે ઉગ્ર તપથી -

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228