Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shri Kalashsagarsurl Gyanmandir च सतसहस्साई छत्तीसं च सहस्साई सत्त चोदसोत्तरे जोयणसते परिक्खेवेणं मझे गिरिपरिरएणं एगा जोयणकोडी बायालीसं|| च सतसहस्साई चोतीसं च सहस्सा अट्ठतेवीसे जोयणसते परिक्खेवेणं उवरि गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसे नव य बत्तीसे जोयणसते परिक्खेवेणं मूले विच्छिन्ने मझे संखित्ते उप्पिं तणुए अंतो सण्हे मझे उदग्गे बाहिं दरिसणिज्जे ईसिं सण्णिसण्णे सीहणिसाई अवद्धजवरासिसंठाणसंठिते सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे, उमओपासिं दोहिं एउमवरवेदियाहिं दोहि य वणसंडेहिं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हवि, से केणटेणं भंते! एवं वुच्चति माणुसुत्तरे पव्वते २?, गो०! माणुसुत्तरस्स णं पव्वतस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गो०! मणुसुत्तरपव्वतं मणुया ण कयाई वीतिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा णण्णत्य चारणेहिं वा बिज्जाहरेहिं वा देवकम्मुणा वावि, से तेणद्वेणं गो०!, अदुत्तरं च णं जाव णिच्चेति, जावं च मं माणुसुत्तरे पव्वते तावं च णं अस्सिंलोएत्ति पवुच्चति जावं च णं वासातिं वा वासघरातिं वा तावं च णं अस्सिलोएत्ति पवुच्चति जावं च णं गेहाइ वा गेहावणाति वा तावं च णं अस्सिंलोएत्ति पवुच्चति जावं च णं गामाति वा जाव रायहाणीति वा तावं च णं अस्सिंलोएत्ति पवुच्चति जावं च णं अरहंता चक्कवट्टी बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा विणीता तावंचणं अस्सिंलोएत्ति पवुच्चति जावं च णं समयाति वा आवलियाति वा आणापाणूति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसाति वा अहोरत्ताति वा पक्खाति ॥ श्री जीवाजीवाभिगम् ॥ | १८४ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267