Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गो०! जह० अंतो० उको० वणस्सतिकालो, बेदिए णं भंते!०?, जह० अंतो० उक्को० संखेज कालं, एवं तेइंदिएवि चरिदिएवि, |पंचिंदिए णं भंते ! ०?, गो०! जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अणिदिए णं भंते!०?, सादीए अपजवसिए ||पुढवीकाइयस्स णं भंते ! अंतरं कालओ केवचिरं होति?, गो०! जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स ते३० वाउ०, वणस्सइकाइयस्स णं भंते ! अंतरं कालओ०?, जा चेव पुढवीकाइयस्स संचिट्ठा, बियत्यिचरिदियपंचेंदियाणं एतेसिं चउण्हंपि अंतरं जह० अंतो० उक्को० वणस्सइकालो, अणिंदियस्स णं भंते ! अंतरं कालओ केवचिरं होति ?, गो०! सादीयस्स अपज्जवसियस्स णस्थि अंतरं, एतेसिंणं भंते ! पुढवीकाइयाणं आ30 ते३० वाउ० वण० बेदियाणं तेइंदियाणं चरि० पंचेंदियाणं अणिदियाण य कतरे०?, गो०! सव्वत्थोवा पंचेदिया चतुरिदिया विसेसाहिया तेइंदि० विसे० बेंदि० विसे० तेउकाइया असंखिजगुणा पुढवीकाइया वि० आउ० वि० वाउ० वि० अणिंदिया अणंतगुणा क्णस्सतिकाइया अणंतगुणा ॥२७२॥ अहवा दसविहा सव्वजीवा पं० २० पढमसमयणेरड्या अपढम० पढमसमयतिरिक्खजोणिया अपढम्० पढमसमयमणूसा अपढ५० पढमसमयदेवा अपढम० पढमसमयसिद्धा अपढ०, पढमसमयनेरइया णं भंते! पढमसमयणेरइएत्ति कालओ केवचिरं होति ?, गो०! एक समयं, अपढमसमयनेरइए णं भंते!०? जह० दस वाससहस्साई समऊणाई उक्को० तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणियां णं भंते!o?, गो०! एवं समयं, अपढमसमयतिरिक्ख०?, जह० खुड्डागं भवरगहणं समऊणं उदो० वणस्सइकालो, पढमसमयमणूसे ॥ श्री जीवाजीवाभिगम् ॥ | २५३ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267