Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जह० खुड्डागं भवग्गहणं समऊणं उक्कोसेणं वणस्सतिकालो, पढमसमयमणुस्साणं जह० 30 एक्कं समयं, अपढममणुस्स० जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिन्त्रि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई, अंतरं पढमसमयणेरतियस्स जह० दसवाससहस्साणं अंतोमुहुत्तमम्भहियाई उक्को० वणस्सतिकालो, अपढमसय० जह० अंतोमु० उक्को० वणस्सतिकालो, पढमसमयतिरिक्खजोणिए जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयतिरिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समयाहियं उक्को० सागरोवमसतपुहुत्तं सातिरेगं, पढमसमयमणुस्सस्स जह० दो खुड्डाई भवग्गहणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयमणुस्सस्स जह० खुड्डागं भवग्गहणं समयाहियं उक्को० वणस्सतिकालो, देवाणं जहा नेरइयाणं जह० दसवाससहस्साइं अंतोमुहुत्तमब्महियाई उक्को० वणस्सइकालो, अपढमसमय० जह० अंतो० उक्को० वणस्सइकालो, अम्पबहुत्तं एतेसिं णं भंते! पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कतरे ०?, गो० ! सव्वत्थोवा पढमसमयमणुस्सा पढमसमयणेरड्या असंखे० पढमसमयदेवा असंखे० फढमसमयतिरिक्खजोणिया असंखे०, अपढमसमयनेरइयाणं जाव अपढम्० देवाणं एवं चेव अप्पबहुत्तं णवरि अपढमसमयतिरिक्खजोणिया अनंतगुणा, एतेसिं णं पढमसमयनेरइयाणं अपढम्० णेरतियाणं कयरे ०?, सव्वत्थोवा पढमसमयणेरतिया अपढमसमयनेरइया असंखे० एवं सव्वे, पढमसमयणेरइयाणं जाव अपढमसमयदेवाण य कयरे ०?, सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखे० पढमसमयणेरइया पू. सागरजी म. संशोधित
॥ श्री जीवाजीवाभिगम् ॥
२३३
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267