Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कयरे नक्खत्ते सव्वहिट्ठिल्लं चारं चरति ?, गो० ! जंबुदीवे णं दीवे अभीइनक्खत्ते सव्वभितरिल्लं चारं चरति मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरइ साती णक्खत्ते सव्वोवरिल्लं चारं चरति कयरे नक्खत्ते भरणीणक्खत्ते सव्वहेट्ठिल्लं चारं चरति (१९७) चंदविमाणे णं भंते! किं संठिते पं० ?, गो० ! अद्धकविट्ठगसंठाणसंठिते सव्वफालितामए अब्भूसित पहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविभाणेवि ताराविमाणेवि सव्वे अद्धक विट्ठसंठगणसंठिता, चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं ? केवतियं परिक्खेवेणं ? केवतियं बाहल्लेणं पं० ?, गो० ! छप्पन्ने एगसद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसद्विभागे जोयणस्स बाहल्लेणं पं०, सूरविमाणस्सवि सच्चेव पुच्छा, गो० ! अडयालीसं एगसद्विभागे जोयणसस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसे एगसट्टिभागे जोयणस्स बाहल्लेणं पं०, एवं गहविमाणेवि अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० कोसं बाहल्लेणं, णक्खत्तविमाणे णं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाहल्लेणं पं०, ताराविमाणे अद्धकोसं आयाभविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई बाहल्लेणं पं० | ११९८ । चंदविमाणे णं भंते! कति देवसाहस्सीओ परिवहंति ?, गो० ! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुष्पभाणं संखतलविमलनिम्मलदधिघणगोखीर फेणरययणिगरप्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलट्ठपट्टवट्टपीवर सुसिलिट्ठसुविसिट्ठतिक्खदाढा विंडबितमुहाणं रत्तुप्पलपत्तमय्यसुकुमालतालुजीहाणं पसत्यसत्यवेरु लियभिसंतकक्कडनहाणं विसालपीवरोरुपडिपुण्ण॥ श्री जीवाजीवाभिगम् ॥
पू. सागरजी म. संशोधित
२०४
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267