Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जह० अंतोमु० उक्को० तिन्नि पलिओवमाई पुव्वकोडी पुहुत्तमब्भहियाई, एवं मणुस्सस्स मणुस्सीएवि, णेरइयस्स अंतरं जह० अंतोमु० उक्को० वणस्सतिकालो, एवं सव्वाणं (व्वेसिं) तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जह० अंतोमु० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, अप्पाबहुयं सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखे० नेरइया असंखे० तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेजगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अनंतगुणा । सेत्तं सत्तविहा संसारसमावण्णगा जीवा ॥२४१॥ प्रतिपतिः ६॥
Acharya Shri Kailashsagarsuri Gyanmandir
तत्थ णं जे ते एवमाहंसु अट्ठविहा० जीवा पं० ते एवमाहंसु पढमसमयनेर तिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा, पढमसमयनेरइयस्स णं भंते! केवतियं कालं विती पं० ? गो० ! पढमसमयनेरइयस्स जह० एक्कं समयं उक्को० एक्वं समयं, अपढमसमयनेरइयस्स जह० दसवाससहस्साइं समऊणाई उक्को० तेत्तीसं सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स जह० एवं समयं उक्को० एकं समयं अपढमसमयतिरिक्खजोणियस्स जह० खुड्डागं भवग्गहणं समऊणं उक्को० तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा णेरतियाणं ठिती, णेरइयदेवाणं जच्चेव ठिती सच्चेव संचिट्टणा दुहाणवि, पढमसमयतिरिक्खजोणिए णं भंते! पढ० कालओ केवचिरं होति ?, गो० ! जह० एवं समयं उक्को० एवं समयं, अपढमतिरिक्खजोणियस्स पू. सागरजी म. संशोधित
!! श्री जीवाजीवाभिगम् ॥
२३२
For Private And Personal

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267