SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः । प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३ ॥ मुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत त्रिलोकैकनाथ प्रचितकपटसुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र ॥ सुधांशुच्छ्टोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार २३९ चरणनखर प्रणतजन परितापोप्रदावानलोच्छेदमेघ प्रसीद प्रसीद ॥ यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोक पुष्पमञ्जरीति ॥ ४ ॥ मूर्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोर शोकपुष्पमञ्जरीवतंसको गलेच कान्तकेसरोपक्लप्तदाम ॥ फुल्लनागकेसरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्तवेश एष केशवः पुनातु नः सुपुष्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र || सगणः सकलः खलु यत्र भवे तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् || ५ || विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः कुचकुड्मलगो भ्रमरप्रकरेण यथावृतमूर्तिरशोक लता विलसत्कुसुम स्तवकः ॥ स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपुचपलारुचिरांशुकवल्लिधरो. हरिरस्तु मदीयहृदम्बुजमध्यगतः ॥ यत्र रेफः परं स्वेच्छया : गुम्भितः स स्मृतो दण्डको मत्तमातङ्गलीलाकरः || ६ || हेमगौरे बसानोंऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किता तारहारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा ॥ श्रञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः कंसरङ्गाद्विगः पातु नश्चक्रपाणिर्गतिक्रीडया. मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः ॥ ७ ॥ उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु ॥ इतिप्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं, समुद्गिरन्मुरारिरद्भुतां प्रदोषकालसमोल्लसन्मना मनोज्ञ केलिकौतुकी करोतु नः कृतार्थताम् ॥ इति छन्दोमञ्जर्यं समवृत्ताख्यो द्वितीयः स्तबकः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy