SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३८ छन्दोमञ्जर्याम् पद्मपलाशैर्विरचितशयना देहज सज्वरभर परिदुनैनिश्वसती सामुहरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ ( २५ ) अतिकृतिः । ( पञ्चविंशत्यक्षरा वृत्तिः । ) क्रौञ्चपदा स्याद्भो मसगावेदिषुशरवसुमुनियतिमनुलघुगैः ॥ १ ॥ क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरभसकरी ॥ फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिम किरणजा ॥ ( २६ ) उत्कृतिः । ( षडूविंशत्यक्षरा वृत्तिः । ) वस्वीशाश्वैश्वेदोपेतं ममतनयुगलसजजगैर्भुजङ्गविजृम्भितम् ॥ १ ॥ हेलोदञ्चन्यञ्चत्पादप्रकट विकटनटनभरो रणत्करतालकवारुप्रेच्चूडावः श्रुतितरलनव किसलयस्तरङ्गित हारधृक् ॥ त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन् कालिन्दीहद कृतनिजवस तिबृहद् भुजङ्गविजृम्भितम् ॥ दण्डकः । यदिह नयुगलं ततः सप्तर फास्तदा चण्डवृष्टिपातो भवेद्दण्डकः ।। १ ।। प्रलयघनघटा महारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया ॥ कमलनयन ! रक्ष रक्षेति गर्जन्त्र सन्मुग्धगोपाङ्गगानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ॥ प्रतिचरणाविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ २ ॥ जयजयजगदीशविष्णोहरेरामदामोदरश्रीनिवासाच्युतानन्तनारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव ॥ गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमननृसिंहशौरेभवाम्भोधिघोरार्ण सित्वं निमज्जन्तमभ्युद्धरोपेत्यमाम् ॥ एवमर्णवादीनामप्युदाहरणानि बोध्यानि । 1
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy