Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 12
________________ योदशसागरमा बपिकानाम् सप्ततित्रिंशत, १०० શ્રી તત્વાર્થ પરિશિષ્ટ મૂલ ९३ तापसछमस्थश्राद्धचतुर्दशपूर्विणां व्यन्तरसौधर्मसौ धर्मलान्तकेष्वपरः। ९४ सेवार्तकीलिकार्धनाराचर्षभनाराचवर्षभनाराचैः ___ चतुःषडष्टदशद्वादश सिद्धयः । ९५ त्रिपल्यत्रित्रयोदशसागरमायुः आधद्वय-.. सन्तकुमारलान्तकाधः किल्बिषिकानाम् । ९६ प्राणस्तोकलमुहूर्त्तदिनमासाः सप्त सप्त सप्तसप्ततित्रिंशत् त्रिशद् ___द्वादशगुणाः स्तोकलवमुहूर्त्तदिनमासवर्षाः । १०१ ९७ जघन्याश्चतुर्थस्तोकसप्तकाभ्यामाहारोच्छास ९८ आ सागराद् दिवसमुहूर्तपृथक्त्वाभ्याम् । . ९९ परतोऽतरसमपक्षवर्षसहस्राभ्याम् । १०० द्विद्विद्विद्वि चतुःषतिग्रेवेयकवासिनोऽधः प्रथमाया विषयाः। १०१ पञ्चानां संभिन्न लोकनालिः। .. १०२ नवतिसहस्रलक्षपूर्वकोटीवर्षसागरदश नवभागाधा आधनरकमस्तटेष्वायुः । १०३ अशीतिद्वात्रिंशदष्टाविंशतिविंशत्यष्टादशंषोड. शाष्टसहस्राधिकलक्षपिण्डाः। १११ १०४ विंशतिः सहस्त्राणि घनोदधिः। ११६ १०५ षडर्धपश्चमसाईयोजनघनाम्बुघनतनुयातैर्वलयं । ११७ १०६ योजनविभागैत्रिभागगव्यूतद्धं क्रमात् । १०७ त्रिंशत्पञ्चविंशतिपञ्चदश दशत्रिपश्चनिकलक्षपञ्चावासाः।११९ १०८ द्विविहीनालयोदश प्रस्तटाः। १०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 172