________________
योदशसागरमा बपिकानाम् सप्ततित्रिंशत,
१००
શ્રી તત્વાર્થ પરિશિષ્ટ મૂલ ९३ तापसछमस्थश्राद्धचतुर्दशपूर्विणां व्यन्तरसौधर्मसौ
धर्मलान्तकेष्वपरः। ९४ सेवार्तकीलिकार्धनाराचर्षभनाराचवर्षभनाराचैः ___ चतुःषडष्टदशद्वादश सिद्धयः । ९५ त्रिपल्यत्रित्रयोदशसागरमायुः आधद्वय-..
सन्तकुमारलान्तकाधः किल्बिषिकानाम् । ९६ प्राणस्तोकलमुहूर्त्तदिनमासाः सप्त सप्त सप्तसप्ततित्रिंशत् त्रिशद् ___द्वादशगुणाः स्तोकलवमुहूर्त्तदिनमासवर्षाः । १०१ ९७ जघन्याश्चतुर्थस्तोकसप्तकाभ्यामाहारोच्छास ९८ आ सागराद् दिवसमुहूर्तपृथक्त्वाभ्याम् । . ९९ परतोऽतरसमपक्षवर्षसहस्राभ्याम् । १०० द्विद्विद्विद्वि चतुःषतिग्रेवेयकवासिनोऽधः
प्रथमाया विषयाः। १०१ पञ्चानां संभिन्न लोकनालिः। .. १०२ नवतिसहस्रलक्षपूर्वकोटीवर्षसागरदश
नवभागाधा आधनरकमस्तटेष्वायुः । १०३ अशीतिद्वात्रिंशदष्टाविंशतिविंशत्यष्टादशंषोड. शाष्टसहस्राधिकलक्षपिण्डाः।
१११ १०४ विंशतिः सहस्त्राणि घनोदधिः।
११६ १०५ षडर्धपश्चमसाईयोजनघनाम्बुघनतनुयातैर्वलयं । ११७ १०६ योजनविभागैत्रिभागगव्यूतद्धं क्रमात् । १०७ त्रिंशत्पञ्चविंशतिपञ्चदश दशत्रिपश्चनिकलक्षपञ्चावासाः।११९ १०८ द्विविहीनालयोदश प्रस्तटाः।
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org