________________
तन्दुलगैचारिक प्रकीर्णकम्
[ ११९
'अंजण' अञ्जनगुणसुविशुद्धं--तत्राञ्जन-लोचने कज्जलं गुणा--नाडकगोफण कराखडिकादयः तैः सुष्ठु विशुद्धं-- अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैमृदुत्वं गतं, पुष्पोमिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवं विधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति रागं-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १०॥ ___'जं सी०' मन्दविज्ञाना मन्मथग्रहग्रथिलीकृताः 'जं'ति यानि पुष्पाणि-कुसुमानि शीर्षपूरक-मस्तकाभरणमिति 'भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥ १०१॥ ___'मेउव०' मेद:-अस्थिकृत वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना 'खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तोवर्तते ॥१०२॥ __'सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा