________________
२४
सनातनजैनधमालायां
अटि चे च सत्यसत्यपि षो भवति । परिषेवते ।। स्फुरिस्फुरयोनि।।। ६०॥ निसनिभ्या पर्यषेवत । परिषिषेविषते । निषेवते । विषेवते । परयोः स्फुरिस्फुल्योः पो वा स्यात् । निःष्फुन्यवत् । व्यषेवत् ।
रति, निःस्फुरति । निष्फुरति, मिस्फुरति । निः * सितसयस्य ।। ५४ ॥ परिनिविभ्यः सित फुलति । निःस्फुलति । निष्फुलति,निस्फुलति। सययोः षो भवति । परिपतः । निषितः । वि- वे ॥६१॥ वेरुत्तरयोस्तयोः पो वा स्यात् । पितः । परिषयः । निषयः । विषयः। विष्फुरति । विस्फुरति । विष्फुलति।विस्फुलति ।
सिद्सइसुदस्तुस्वंजः ॥ ५५ ॥ तेभ्यः | स्कभ्नः पः॥ ६२ ॥ वेपरस्य स्कभ्नातेः सिवादीनां षो भवति । परिषीव्यति । निषी- | षो भवति । विष्कम्नाति । विष्कभिता । विष्कव्यति । विषीव्यति । परिषहते। निषहते । | भकः । पुनः पो नियामः । विषहतापरिष्कर्ता नेमिमाथं परिष्टौतिापरिष्वजते। इणः पीध्वंलुलियां घो दुः॥ ६३ ॥
वाऽटि ॥ ५६ ॥ तेभ्यः सिवादीनां अटि इणःपरेषां एषां धकारस्य ढो भवति । चेषीदवं । पो वा स्यात् । पर्य्यवाव्यत् । पर्यसीव्यत् । च्योषीट्वं । अचेदवाअच्योदवांचकुवे । ववृद्वे। न्यसीव्यत् । न्यपीव्यत्ाव्यपीव्यत् । व्यसीव्यत् । इण इति किं ! पक्षीध्वं । एषामिति किं स्तुवे । पर्य्यषहत । पर्यसहत । न्यषहत । न्यसहत ।। * वेण्ः ॥ ६४ ॥ इणः पराभ्यां इशिम्या व्यषहन । व्यसहत । पर्यष्करोत् । पर्यस्करोत् । परेषां तेषां धकारस्य दो वा स्यात् । लविषीदवं । न्यष्करोत् । न्यस्करोत् । व्यष्करोत् । व्यस्करोत्। लविषीघ्वं । अलविवं । अलविध्वं । लुलुविवे । पर्यष्टौत् । पर्यस्तोत् । न्यष्टौत् । न्यस्तौत् । लुलुविध्वे । प्राहिषीदवं । प्राहिषीध्वं । व्यष्टोत् । व्यष्टौत् । पर्यष्वजत् । पर्यस्वजत् । सेगुलेः संमे ॥६५॥ अंगुले परस्य संगे न्यप्वजत । न्यस्वजत् । व्यष्वजत् । व्यस्वजत् । सकारस्य से पो भवति । अंगुलिषंगासे इति किं !
* स्यंदोऽभ्यनोश्वाऽजीवे ।। ५७ ॥ अभ्य- | अंगुले संगः ।। नुभ्यां तेभ्यश्चोत्तरस्य स्यदेः षो वा स्यादजीवेऽर्थे। भीरोः स्थान ।। ६६ ॥ भीरो: परस्य अभिस्यदते, अभिष्यंदते तैलं । अनुष्यंदते, स्थानस्य से पो भवति । भीरुष्ठानं । अनुस्यंदते । परिस्पंदत्ते, परिष्यंदते । निष्य- ज्योतिरायुषः स्तोमः ॥ ६७ ॥ आभ्यां दते, निस्पंदते । विष्यंदते, विस्यंदते । अजीव स्तोमस्य पो भवति से ।ज्योतिष्टोमः। आयुष्टोमः। इति किं ! अभिस्यदते मत्स्यः।
| *स्तुच्चाग्नेः ॥६८।। अग्ने परयोस्तुत्स्तोस्कंदोऽते ॥ ५८ ॥ वेः परस्य स्कंदेर्वा मयोः से पो भवति । आबिष्टुत् । अग्निष्टोमः । षो भवति-अतसंज्ञके परतः । विष्कत्ता । वि- मातृपितुः स्वस् ॥ ६९ ॥ आभ्यां स्वस स्कंता । अत इति किं विस्कन्नः । विस्कन्नवान्। संकारस्य षो भवति से । मातृष्वसा।पितृष्वसा।
परेः ॥५९॥ परेः परस्य स्कंदेर्वा पो भवति। वाऽनुपि ॥ ७० ॥ अनुपि से ताभ्यां स्वसुः परिष्कत्ता, परिस्कंचा। पृथकसूत्रात् तेऽपि स्यात् । षो वा स्यात् । मातुः ष्वना । मातुः स्वसा । परिष्कण्णः, परिस्कन्नः । परिष्कण्णवान् , पितुः ष्वसा । पितुः स्वसा । परिस्कन्नवान् ।
* प्रादुर्गेर्यच्यस्तेः । ७१ ॥ प्रादुःशब्दात्