SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir बान्विनाथ पिनस्तोत्र ॥२०॥ PHEYENTRIEEEEEEE अलङ्कृत्य सिद्धिं वधू प्राप यत्र, नतोऽहं सुभक्क्यैव सिद्धाचलं तम् ॥ २६ ॥ मुनीति। यत्र पर्वते, तु पुनः, मुनीनां यतीनां कोटीद्रयं तेनैव युक्तौ नमिः साधुः वा च 'विनम्य' इति आख्या अभिधानं यस्य सः विनम्याख्यथासौ साधु विनम्याख्यसाधु द्वौ समाधिमलंकृत्य समाधि कृत्वा सिद्धि वधू पाप तं सिद्धाचलं सुभत्त वाई नतोऽस्मि ॥२६॥ ययौ निवृत्तिं द्राविडो वालिखिल्लो, घनं कर्म हत्वा च दिक्कोटिमानैः। समं सारनिग्रन्थमुख्यमनुष्य-नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ २७ ॥ ययाविति । च किं च यत्र द्रविडेभव द्राविडः द्रविडदेशजः वालिखिल्लो बालिनामा दिशां कोटिसंख्याकैर्मा ने तं धनं निवि कर्म हत्वा च विनाशयित्व निवृत्तिं मोक्ष ययौ प्राप, अहं तं सिद्धचलं मुभक्त्यैव नतोऽस्मि ।। २७ ।। विना यस्य यात्रां न जग्धि करोमी-ति पूर्वे भवेऽभिपही यो वभूव । शुकः शोकमुक्तः स मुक्तिं जगाम, नतोऽई सुभत्यैव सिद्धाचलं तम् ॥ २८ ॥ विनेति । यत्र यस्य सिहाचलस्य यात्रां विना यात्रामकृत्वा जन्धि भोजनं न करोमि न करिष्यामीति पूर्वे भवे पूजनने अभिग्रहः नियमः अस्यारतीत अभिग्रही यः शुकः कीरः बभूवाभूत् । सः शुकः शोकात् मुक्तः शोकमुक्तः शोकरहितः सन् मुक्ति जगाम पाप ते सिद्धाचलं मुभत्तबह नतोऽस्मि ॥ २८॥ सुनिर्माणभाङ् नारदः पारदारा-प्रसङ्गीन्दुनन्द (९१) प्रमेयेस्तु लक्षैः । For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy