SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ॥चंद्रराज- * चरित्रम् ।। चतुर्थोब्बासे नवमः सर्गः॥ मोदमियाय, यथाकालंपञ्जरात्तांनिष्कास्य स्वयंरमयामास, ताश्चपालयितुमेकंपुरुषं सा न्ययुत, स्वयमपि तद्रक्षणसम्यक्तया विदधाति, यतः-यस्याऽस्ति योऽभीष्टकरोऽपरोऽपि, विभिन्नरूपोऽपि गुणेन हीनः । स एव तत्तोषविधानदचो-न तंविना तिष्ठति स क्षणं वै ॥१॥ कदाचिद्दासिका काचित्-तत्स्वरूपं व्यजिज्ञपत् । अविदन्ती सपत्नीनां, द्वेष तिलकमञ्जरीम् ।। २॥ वज्रप्रहारमिव विषमंतद्वचनमाकलय्य सा भृशंव्याकुलिता जज्ञे, चिन्तितश्च तया कूटकारिण्यामय्यसूयां दधानेपा, निजतातगृहादिमाम् । पक्षिणीमानयदुष्टा-ऽधमाः किं कुर्वते न हि ॥१॥ अहो ! सपत्नीप्रवृत्तिविलक्षणा विद्यते, यदिमे सुखाभिलाषिण्यावेकैकस्या:प्रमोदलेशमपि सोढुंन शक्नुतः। अथैकदा द्वे सपत्न्यौ स्वस्वपक्षिणीगृहीत्वा विवादंकुरुतः, तिलकमञ्जरी प्राह--मामिकी मजुला सुभ्र, रूपसौन्दर्यशालिनी । चेतोहराऽस्ति सर्वेषां, जगदेकविमोहिनी ॥ १॥ तदसहमाना रूपमती पाह--असंभाव्यमिमं गर्व, कुर्वाणा किं न लजसे ? । एकैकस्मात्तितौ वस्तु, घधि कं विद्यते सखि ॥२॥ प्रियभगिनि? किं त्वदीयैव मजुला रम्या नापरा तत्रकिंग्रमाणं? नानुचितंवाक्यंजनाः प्रमासयन्तिवचस्तदेव वक्तव्यं, यत्प्रामाण्यमवाप्नुयात् । मृषावादरतो लोकः, परत्रेह च दुःखभाक् ॥ १॥ कोशीमनुपालयन्त्या रूपमत्या छगणके वृश्चिकःसमारोपितः। अथैकदा स्वस्वपक्षप्रतिपादन्त्यावुभे प्रतिज्ञामकाष्टोम् , रूपाकृतित्वेनोभे समाने दृश्येते, किन्तु यस्याः संभाषणेनैष,-लोको रज्यति सात्त्विकः । तत्स्वामिनी भवेत्पूज्या, तद्दास्यमपरा व्रजेत् ।। १॥ ततोमहोत्सवमयीमिमांप्रतिज्ञांसत्यापयितुकामा तिलकमञ्जरी प्रागेव स्वमञ्जुला वक्तुमादिशत् । साऽपि प्राप्तनिदेशा सकलगीतकलाकोविदा सर्वानरञ्जयत् । ततस्तिलकमन्जरी भूरिमोदमावभार । अथरूपमतीनिजकोशविक्तुं १६६॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy