________________
IN THE BIG BHANDAR AT JESALMERE.
End:-कौशिकान्वयसंभूतः सर्वदेवात्मजो भुवि ।।
रामाख्यया प्रसिद्धो हि नागरो विप्रसेवकः ॥ १॥ जडानां सुखबोधार्थ कृतवान् वाक्यविस्तरं।
हास्यपूर्व हि धीराणां ग्राह्यश्वेदोषवर्जितः ॥ २ ॥ verses 7 in all. इति शब्दकारकसमासतद्धितक्रियाकृत्प्रयोगाणां लौकिकभाषया विहितं(तो) वाक्यविस्तरं(रः) समाप्त(प्तः)। पं. १४८६.
संवत् १७८७ वर्षे चैत्रसुदि ७ शनौ विदुषा जोडी(गी)दासेनालेखि श्रीसत्यपुरवरे । 9. जहांगीरसाहियशश्चंद्रचंद्रिका by केशव. 15 leaves. End:-सोरहसे उनहत्तरा माधवमास वियारु।
जहांगीरजसचंद्रकी करी चंद्रिका चारु ॥ इति श्रीमत्सकलभूमंडलाखंडलेश्वरसकलसाहिशिरोमणिश्रीजहांगीरसाहियशश्चंद्रचंद्रिका मिश्रकेशवविरचिता समाप्ता । संवत् १७१६ वर्षे मृगसिरमासे कृष्णपक्षे ९ शनी लि.
धरमचंद्रेण...... 10. न्यायालङ्कारटिप्पन (पञ्चप्रस्थन्यायतर्कव्याख्या ) [by अभयतिलक].
616-821 leaves. Beg:-दिनेश्वरश्वेतकरौ गवां सारैः स्मितप्रकाशप्रविभासनै भू( )शं ।
संध्याकेलीसचिवौ नु राजतो(तां) लोकेऽप्यलोके विभु तन्महः स्तुमः ॥ कात्याश्लिष्टजटाच्छटाकपटतः संसारकूलंकषा
कूलोल्लेखनकृत्यतोधिशिरसं संलग्नवल्यद्भुतः । श्रादकुर्वन् मधुरैर्यशोध्वनिभरैाय्ये ममोद्यच्छतो
मार्गे सिद्धिकृते समस्तु वृषभेशः संमुखीनः शुभः ॥ २ ॥ स मम भवतु प्रेयः श्रेयःश्रिये परमेश्वरः
सकलजगतीदीपः पार्श्वप्रभुः प्रणतामरः। यदुपरि फणाचक्रं भव्यजनाय शिवश्रिया
किल विनिहितं माहानीलं सुपात्रमराजत ॥ ३ ॥ आज्ञाकल्पलतां जिनेश्वरगुरोस्तज्जैनदत्तं मह
चिंतारत्नमथाप्य लक्ष्मितिलकोपाध्यायगीःवर्गवीं । श्रीन्यायाभिधतर्कशक्रमपि घुमात्रेण धीदुस्थता____ भाजोद्वाहयितुं सुदुर्गमपदव्याख्यांगजारभ्यते ॥ ४ ॥ श्रीश्रीकंठेनाहितादुर्गमार्थव्याख्यास्माभिर्यावतीक्षांबभूव । पंचप्रस्थन्यायतर्कस्य तस्यास्तावत्या सान्या विधेयेति बोध्यं ॥ ५ ॥ उदयने । तत्त्वाध्यवसायसंरक्षणक्षमेति । End:-श्रीलक्ष्मीतिलको मुदेस्तु भगवान् श्रीन्यायतूर्याग्रिमा
ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःनेहभराक्षपो न च मनाकूकंपोपि दुर्वादिवाग्
वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org