________________
6.
भगवतीस्त्र ____ अथ अयनादि विषयमाह-'जया णं भंते ! इत्यादि । हे भदन्त ! यदा खलु 'जंबुद्दीवे दीवे ' जम्बूद्वीपे द्वीपे 'मंदरस्स पन्धयस्स' मन्दरस्य पर्वतस्य 'दाहिणडे ' दक्षिणार्धे 'पढमे अयणे' प्रथमम् अयनम् सम्बत्सरस्य श्रावणमासत आरम्भात् दक्षिणायनं पड्मासात्मकमित्यर्थः 'पडिवज्जइ' प्रतिपद्यते, ' तयाणं' तदा खलु ' उत्तरड़े वि' उत्तरार्धे ऽपि ' पढमे अयणे ' प्रथमम् अयनम् दक्षिणायनमित्यर्थः 'पडिवज्जइ' प्रतिपद्यते, अथ च यदा उत्तरार्धेऽपि प्रथमम् अयनं प्रतिपद्यते तदा जम्बू द्वीपे मन्दरावलस्य पूर्वपश्चिमे भागे दक्षिणायनपुरस्कृतोत्त रायणम् प्रतिपद्यते किम् ? अर्थात् दक्षिणोत्तरभागे दक्षिणायनारम्भकालाव्यवहितोत्तरकाले पूर्वपश्चिमे उत्तरायणारम्भो भवति किम् ? इति प्रश्नः ।
अब सूत्रकार अयन आदि को प्रतिपादन करने के निमित्त कहते हैं (जया णं भंते) इत्यादि-हे भदन्त ! इस प्रकार सम्बोधित करते हुए गौतमप्रभु से पूछते हैं कि-जब (जवुद्दीवे दीवे) जंबूद्वीप इस नामके द्वीप में (मंदरस्स पव्वयस्स) मन्दर पर्वत के (दाहिणड्डे) दक्षिणार्ध में (पढमे अयणे) प्रथम अयनसंम्वन्सर के श्रावणमास से लगाकर छह माह तक का दक्षिणायन-होता है, (तया णं) तब (उत्तरडे वि) उत्तरार्ध में भी (पढमे अयणे) प्रथम अयन दक्षिणायन होता है। अथच-जय उत्तरार्ध में भी प्रथम अयन होता है-तब जंवूछीप में मन्दराचलपर्वत के पूर्वपश्चिमदिग्भाग में दक्षिणायनपुरस्कृत उत्तरायण होता है क्या ? अर्थात्-दक्षिणोत्तरभाग में दक्षिणायन आरंभ होने के अव्यवहित उत्तर काल में पूर्व पश्चिमदिग्भाग में उत्तरायण का आरंभ हो जाता है क्या?
હવે સૂત્રકાર અયન આદિનું પતિપાદન કરવાને માટે નીચેનાં સૂત્રો કહે छ (जयाण भते ! ) Dard ! मारे जबुद्दोवे दीवे ) दीपनामना aluri (मंदरस्त पव्वयस्स दोहिणढे ) मराय नक्षिामा (पढमे अयणे ) પથમ અયન (શ્રાવણ માસથી શરૂ કરીને છ માસ પર્વતના સમયનું દક્ષિણयन) थाय छ, (तयाग) त्यारे (उत्तरडूढे वि) उत्तराभा पY (पढमे अयणे) શું પથમ અયન (દક્ષિણાયન) થાય છે? અને જયારે ઉત્તરાર્ધમાં પ્રથમ અયન થાય છે, ત્યારે જંબૂઢીપના મેરુ પર્વતની પૂર્વ અને પશ્ચિમના દિક્ષાગમાં પણ શું દક્ષિણાયન પુરસ્કૃત ઉત્તરાયણ હોય છે? કહેવાનું તાત્પર્ય એ છે કે દક્ષિણેત્તર ભાગમાં દક્ષિણાયન આરંભ થવા અવ્યવહિત ઉત્તરકાળે પૂર્વ પશ્ચિમ દિશભાગમાં શું ઉત્તરાયણને આરંભ થઈ જાય છે?